This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling
FirstRanker's choice
This Question Paper consists 42 questions and 8 printed pages.
--- Content provided by FirstRanker.com ---
अस्मिन् प्रश्नपत्रे 42 प्रश्नाः एवम् 8 मुद्रित पृष्ठाः सन्ति ।
Roll No. अनुक्रमाङ्क : अङ्केषु | Day and Date of Examination ( परीक्षादिवसः दिनाङ्कश्च ) |
SANSKRIT
--- Content provided by FirstRanker.com ---
संस्कृतम्(209)
Signature of Invigilators (निरीक्षकहस्ताक्षरद्वयम् ) 1. --- Content provided by FirstRanker.com --- 2. | Code No. कूट सं. 51/S/O/S Set A |
सामान्य अनुदेशाः :
- अनुक्रमाङ्कः प्रश्नपत्रस्य प्रथमपृष्ठे अवश्यमेव लेखनीयः।
- निरीक्ष्यताम् यत् प्रश्नपत्रस्य पृष्ठसंख्या प्रश्नानां संख्या च प्रथमपृष्ठस्य शीर्षे मुद्रितसंख्यानुसारमेव अस्ति । प्रश्नाः क्रमानुसारमेव सन्ति ।
- वस्तुनिष्ठप्रश्नेषु (A), (B), (C) वा (D) विकल्पेषु कोऽपि एकं उत्तरं चित्वा पृथकरूपेण प्रदत्ते उत्तरपुस्तिकामध्ये लिखेत् ।
- वस्तुनिष्ठप्रश्नसहितं सम्पूर्णप्रश्नपत्रस्य उत्तराणि निर्धारितसमये एव लेखनीयानि ।
- उत्तरपुस्तिकायां परिचयचिह्नम् अथवा कुत्रापि निर्दिष्टस्थानेतरस्थलेषु अनुक्रमाङ्कलेखनं सर्वथा वर्जितम् अस्ति ।
- स्व-उत्तरपुस्तिकायां प्रश्नपत्रस्य कूट (कोड) संख्या 51/S/O/S अवश्यं लेखनीया।
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
[ Contd...]
FirstRanker's choice
SANSKRIT
संस्कृतम्
--- Content provided by FirstRanker.com ---
(209)समय : होरात्रयम् ] [ पूर्णाङ्काः – 100
निर्देशा :
- अस्मिन् प्रश्नपत्रे द्विचत्वारिंशत् प्रश्नाः सन्ति ।
- प्रत्येकम् प्रश्नस्य समक्षम् अङ्काः सूचिताः ।
- सर्वे प्रश्नाः अनिवार्याः ।
--- Content provided by FirstRanker.com ---
खण्ड - क
- गुरुगतां विद्यां कः अधिगच्छति ? 1
(A) शिष्यः (B) छात्रः (C) बालकाः (D) शुश्रूषुः - कूपसमीपे एकः विशालः _________ आसीत । 1
--- Content provided by FirstRanker.com ---
(A) उद्यानम् (B) गर्त्तः (C) नदी (D) जम्बुफलानि - "त्याज्यं न धैर्यम्" इति पाठे मकरी किं खादितुमिच्छति ? 1
(A) वानरम् (B) वानरम् (C) वानरहृदयम् (D) न किमपि - गर्दभे एषः गुणः नास्ति – 1
(A) सन्तोषः (B) इन्द्रियसंयमः (C) भारवहनम् (D) शीतोष्णसहनम् - प्राणादिषु कः श्रेष्ठः सिद्धः ? 1
(A) चक्षुः (B) मनः (C) प्राणाः (D) श्रोत्रम् - 'वाचा' इति पदे का विभक्तिः ? 1
(A) प्रथमा (B) तृतीया (C) द्वितीया (D) पञ्चमी - 'अशक्तैः बलिनः शत्रोः पलायनं कर्तव्यम्' इति पंक्त्यां रेखाङ्कितपदे का विभक्तिः ? 1
--- Content provided by FirstRanker.com ---
(A) तृतीया (B) षष्ठी (C) प्रथमा (D) द्वितीया - द्वावेतौ सुखमेधेते अत्र एधेते इति क्रियापदे कः लकारः ? 1
(A) लोट् (B) लङ् (C) लट् (D) विधिलिङि - "मत्स्यजीविनः" इत्यस्य पदस्य मूलशब्दः कः ? 1
(A) मत्स्यजीवः (B) मत्स्यजीवी (C) मत्स्यजीवि (D) मत्स्यजीविन् - रिक्तस्थाने किं पदं भविष्यति ?
सुरक्षितं दैवहतं _________ 1
(A) तिष्ठति (B) जीवति (C) विनश्यति (D) प्रसीदति - धर्मस्य किमपि लक्षणद्वयं लिखत। 1+1=2
- (i) यद् भविष्यो विनश्यति इति पाठे केषां वचः कुलिशपातोपमम् आसीत् ?
--- Content provided by FirstRanker.com ---
(ii) यद्भविष्यः तत् सरः त्यजति न वा ? 1+1=2 - चित्रकूटे कः कं प्रसादचितुमागतः ? 1+1=2
- अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नान् उत्तरत 1x3=3
कण्वः
वत्से ! अलं रुदितेन। स्थिरा भव । इतः पन्थानम् आलोकय । अस्मिन् नतोन्नते मार्गे ते पदानि विषमीभवन्ति ।--- Content provided by FirstRanker.com ---
शार्ङ्गरवः
भगवन् ! ओदकान्नं स्निग्धो जनोनुगन्तव्यः इति श्रूयते । तदिदं सरस्तीरम् अत्र सन्दिश्य प्रतिगन्तुमर्हति भवान् ।
कण्वः
शकुन्तले ! त्वं गुरुन् शुश्रूषस्व, परिजनेषु उदारा भव । समृद्धिषु अगर्विता भव ।।
प्रश्नाः--- Content provided by FirstRanker.com ---
(i) कण्वः कुत्र स्थित्वा शकुन्तलाम् उपदिशति ?
(ii) कण्वः शकुन्तलां किमुपदिशति ?
(iii) 'मार्गे' इति विशेष्यस्य किं विशेषणम् अत्र प्रयुक्तम् ? - कस्यचिदेकस्य चरित्रचित्रणं पञ्चवाक्येषु संस्कृतेन कुरुत 1x5=5
कण्वः--- Content provided by FirstRanker.com ---
अथवा
दौवारिकः - प्रश्नान् उत्तरतः 1+1=2
(i) के अन्येभ्यः छायां कुर्वन्ति स्वयं च आतये तिष्ठन्ति ।
(ii) 'सीमन्तिनीषु का शान्ता ?' इति प्रहेलिकायाः किमुत्तरम् ? - आकाशात् कः उच्चतरः ? वातात् च किं शीघ्रतरम् ? 1+1=2
- नैर्मल्यं भावशुद्धिश्च विना स्नानं न युज्यते ।
तस्मात्कायविशुद्धयर्थं स्नानमादौ विधीयते।।
इति स्नानात् के लाभाः ? स्नान कदा च करणीयम्? 1/2x4=2 - तत्रास्तीशः कठिनां भूमिं यत्र हि कर्षति _________ ? 2
- अधोलिखितं पद्यं पठित्वा 1x3=3
स्वस्ति पन्थानमनुचरेम सूर्या चन्द्र मसाविव।
पुनर्ददताऽघ्नता ज्यनता संगमेमहि
प्रश्नाः
(i) वयम् कीदृशं पन्थानम् अनुचरेम ?--- Content provided by FirstRanker.com ---
(ii) कौ सर्वदा सर्वेषां हितं कुरुतः ?
(iii) वयं कैः सह संगतिं कुर्याम ? - अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्। 1x3=3
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते
इति पद्यस्य निम्नलिखिते अन्वये रिक्तस्थानपूर्ति कुरुत--- Content provided by FirstRanker.com ---
अनुद्वेगकरम् वाक्यम् (i) _________, प्रियहितम् च स्वाध्यायाभ्यसनम् (ii) _________ एव (iii) _________ तपः उच्यते । - रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु - 1+1=2
(i) इयं स दृश्यते गंगा।
(ii) मित्रस्य चक्षुषा मां सर्वाणि भूतानि समीक्षन्ताम्। - (i) त्वादृशाः एव प्रभूणां पुरस्कारभाजनानि भवन्ति इति कः कं वदति ? 1+1=2
--- Content provided by FirstRanker.com ---
(ii) न वयं शिवगणास्तादृशाः ? इति अत्र 'वयम्' सर्वनामपदं कस्मै प्रयुक्तम् ? - जलेषु किं किं न पातव्यम् ? 2
- अधोलिखितं पद्यांशं पठित्वा प्रश्नान् उत्तरत 1x3=3
ध्यायन् क्लेशान् स्वबन्धूनां तद्धितैकपरायणः ।
विराजते मुनिर्बुद्धो बोधिद्रुमतले यथा ।।--- Content provided by FirstRanker.com ---
(i) मुनिः बुद्धः इव कः सर्वेषां हितं करोति ?
(ii) बुद्धः कुत्र विराजते स्म ?
(iii) महात्मा केषां क्लेशान् हरति ? - अधोलिखितं पद्यं पठित्वा प्रश्नान् उत्तरत 1x3=3
एष सांग्रामिको न्यायः, एष धर्मः सनातनः।--- Content provided by FirstRanker.com ---
इयं हि रघुसिंहानां वीरचारित्रपद्धतिः ।।
प्रश्नाः
(i) एषः कथंविधः न्यायः ?
(ii) एषः कीदृशः धर्मः ?
(iii) इयं केषां चारित्रपद्धतिः ? - कस्यचिदेकस्य पाठस्य सारांशं पञ्चवाक्येषु लिखत 1x5=5
(i) प्राणस्य श्रेष्ठत्वम्
(ii) करुणापराः हि साधवः
(iii) यद्भविष्यो विनश्यति
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
खण्ड - ख
--- Content provided by FirstRanker.com ---
अनुप्रयुक्त व्याकरणम्- अधोलिखितेषु कण्ठ्यवर्णों चिनुत । 1x2=2
त्, च्, ग्, य्, ट्, क् - रेखाङ्कितपदेषु सन्धिच्छेदं कृत्वा नाम लिखत 1x3=3
सत्यमेवेश्वरो लोके, सत्ये धर्मः सदाश्रितः--- Content provided by FirstRanker.com ---
सत्यमूलानि सर्वाणि, सत्यान्नास्ति परं पदम् - सन्धिं कुरुत 1+1=2
(i) तस्मात् + जिघ्रन्ति पादयाः
(ii) सुकलत्रः शिशुप्रेमी पिता इव आश्रयवासिनाम् । - माता भूमिः पुत्रोऽहं पृथिव्याः इति रेखाङ्कितपदयोः कः मूलशब्दः का च विभक्तिः ? 1+1=2
- रिक्तस्थानेषु अङ्कानां स्थाने संख्यावाचकपदानि लिखत – 1x3=3
(i) (10) पुत्रसमो द्रुमः
(ii) (5) इन्द्रियाणि
(iii) (2) हस्तौ - का वा क्षतिरिह तेन भवेत् ते
--- Content provided by FirstRanker.com ---
तत्त्वमिदं चिन्तय चित्ते।
रेखाङ्क्तिपदयोः कः धातुः कश्च लकारः 1+1=2 - माता गुरुतरा भूमेः, खात् पितो _________ वात् पितो
रेखाङ्कितपदयोः कः मूलशब्दः का च विभक्तिः ? 1+1=2 - अधोलिखितयोः समस्तपदयोः विग्रहं लिखत 1+1=2
--- Content provided by FirstRanker.com ---
(i) आगच्छ दुर्गाध्यक्ष समीपे ।
(ii) वयं गिरिकन्दरेषु विचरामः । - अधोलिखितविग्रहाणां कृते समस्तपदं लिखत 1+1=2
(i) सुस्मितम् आननं यस्य सः।
(ii) सर्वाणि भूतानि । - रिक्तस्थाने किं पदं भविष्यति ? 1+1=2
(i) _________ वैज्ञानिकाः उपग्रहं निर्मितवन्तः । (प्र + शंस् + शतृ)
(ii) अनसूये ! अलं _________ (रुद् + कत्वा) - रिक्तस्थानपूर्ति कुरुत 1x3=3
(i) आनन्दयति कोऽत्यर्थं _________ एव भूतले। (सज्जन)--- Content provided by FirstRanker.com ---
(ii) कः _________ प्रबोधयति। (पद्म)
(iii) त्वं गच्छ, _________ च प्रीणय। (पत्नी)
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
खण्ड - ग
रचनाकौशलम्
- अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् उत्तरत 1x5=5
--- Content provided by FirstRanker.com ---
संस्कृतभाषायां कथासाहित्यं तु महता प्रभाषेन दृश्यते । पञ्चतन्त्रं, हितोपदेशः, बृहत्कथा, सिंहासनद्वात्रिंशिका, कथासरित्सागरः इत्यादिषु रामायण महाभारत पुराणादिषु च विस्तृतः कथाप्रवाहः दृश्यते। बौद्धधर्मे अपि जातककथादयः सुप्रसिद्धाः । लौकिकविषयम् अवलम्ब्य रचिताः जैनकथाः अपि अनेकाः सन्ति। नीतिप्रवणता, आध्यात्मिकी प्रगतिः, आत्मोन्नतिः इत्यादयः अंशाः एतासु कथासु प्राधान्यम् आवहन्ति । एतासु कथासु निबद्धाः श्लोकाः कथामाध्यमेन जीवननिर्माणस्य सन्देशं प्रयच्छन्ति। एष एव उपदेशः एतासां कथानाम् उद्देश्यम् ।
प्रश्नाः
(i) विस्तृतः कथाप्रवाहः कस्मिन् महाकाव्ये दृश्यते ?
(ii) जातककथाः कस्मिन् धर्मे सुप्रसिद्धाः ?
(iii) कथासु निबद्धाः श्लोकाः कस्य सन्देशं प्रयच्छन्ति ?--- Content provided by FirstRanker.com ---
(iv) 'प्रमाणेन' इति पदस्य विशेषणं किम् ?
(v) 'संक्षिप्तः' इति पदस्य किं विलोमपदमत्र प्रयुक्तम् ? - अधोलिखितविषयमधिकृत्य मञ्जूषापदसहायतया एकम् अनुच्छेदं लिखत 1x5=5
शरीरमाद्यं खलु धर्मसाधनम्
मञ्जूषा--- Content provided by FirstRanker.com ---
स्वास्थ्यं, शरीरस्य, आवश्यकम्, कार्यसम्पादनम्, जीवने सफलतायै, वरदानम्, दीर्घजीवनस्य कामना, स्वस्थं मनः, बुद्धिः, स्वस्थः आत्मा जीवनम् आनन्दमयम्। - भवान् सौरभः। भवतां मित्रं सुरेशः संस्कृतश्लोक-वाचनप्रतियोगितायां प्रथमपुरस्कारं लब्धवान्। तम् प्रति अभिनन्दनपत्रं मंजूषायां प्रदत्तैः शब्दैः रिक्तस्थानानि पूरयित्वा लिखतु । 1x5=5
प्रिय मित्र सुरेश
नमस्ते
भवान संस्कृत श्लोक वाचने प्रथमं (i) _________ इति ज्ञात्वा अतीव (ii) _________ जाता। त्वं तु सत्यमेव (iii) _________ इति मन्ये। त्वं गृहम् आगमिष्यसि । सर्वे त्वां स्मरन्ति लिखतु (iv) _________ कदा (v) _________ च।--- Content provided by FirstRanker.com ---
तव सुहृत्
सौरभः
मालवीय नगरम्
तिथिः
मञ्जूषा--- Content provided by FirstRanker.com ---
प्रतिभाशाली, सम्मानम्, प्रसन्नता, अभिनन्दन्ति, कदा, विद्यालये, प्राप्तवान् - अधोलिखितं चित्रं दृष्ट्वा मञ्जूषापदसहायतया पञ्च वाक्यानि संस्कृतेन लिखत 1x5=5
मञ्जूषा
पंचवट्यां कुटी, रामः सीता मयूरः, लक्ष्मणः, पुष्पाणि, पत्राणि, नद्याः तटे, हंसः, उपविष्टौ, हस्ते धनुः, तिष्ठति, कमलपुष्पम्, खादति, पार्श्वे हरिणः, पश्यति
-000-
--- Content provided by FirstRanker.com ---
This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling
--- Content provided by FirstRanker.com ---