FirstRanker Logo

FirstRanker.com - FirstRanker's Choice is a hub of Question Papers & Study Materials for B-Tech, B.E, M-Tech, MCA, M.Sc, MBBS, BDS, MBA, B.Sc, Degree, B.Sc Nursing, B-Pharmacy, D-Pharmacy, MD, Medical, Dental, Engineering students. All services of FirstRanker.com are FREE

📱

Get the MBBS Question Bank Android App

Access previous years' papers, solved question papers, notes, and more on the go!

Install From Play Store

Download NIOS 10th Class April 2013 209 Sanskrit Question Paper

Download NIOS (National Institute of Open Schooling) Class 10 (Secondary) April 2013 209 Sanskrit Question Paper

This post was last modified on 22 January 2020

This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling


Firstranker's choice

FirstRanker.com

This Question Paper consists 16 pages. Of this 42 questions for New syllabus and 37 questions for Old syllabus.

--- Content provided by FirstRanker.com ---

अस्मिन् प्रश्नपत्रे 16 मुद्रित पृष्ठाः च सन्ति । नूतनपाठ्यक्रम द्विचत्वारिंशत् प्रश्नाः एवम् प्राचीनपाठ्यक्रम सप्तत्रिंशत् प्रश्नाः सन्ति ।

Roll No. अनुक्रमाङ्कः Code No. 46/S/A/S कूट सं.
Day and Date of Examination (परीक्षादिवसः दिनाङ्कश्च) Signature of Invigilators (निरीक्षकहस्ताक्षरद्वयम्)
1. 2.

SANSKRIT संस्कृतम् (209)

सामान्य अनुदेशाः :

  1. अनुक्रमाङ्कः प्रश्नपत्रस्य प्रथमपृष्ठे अवश्यमेव लेखनीयः ।
  2. निरीक्ष्यताम् यत् प्रश्नपत्रस्य पृष्ठसंख्या प्रश्नानां संख्या च प्रथमपृष्ठस्य शीर्षे मुद्रितसंख्यानुसारमेव अस्ति। प्रश्नाः क्रमानुसारमेव सन्ति ।
  3. --- Content provided by FirstRanker.com ---

  4. वस्तुनिष्ठप्रश्नेषु (A), (B), (C) वा (D) विकल्पेषु कोऽपि एकं उत्तरं चित्वा पृथकरूपेण प्रदत्ते उत्तर- पुस्तिकामध्ये लिखेत् ।
  5. वस्तुनिष्ठप्रश्नसहितं सम्पूर्णप्रश्नपत्रस्य उत्तराणि निर्धारितसमये एव लेखनीयानि ।
  6. उत्तरपुस्तिकायां परिचयचिह्नम् अथवा कुत्रापि निर्दिष्टस्थानेतरस्थलेषु अनुक्रमाङ्कलेखनं सर्वथा वर्जितम् अस्ति ।
  7. स्व-उत्तरपुस्तिकायां प्रश्नपत्रस्य कूट (कोड) संख्या 46/S/A/S अवश्यं लेखनीया ।

46/S/A/S-209-S] 1 [Contd...

--- Content provided by FirstRanker.com ---

FirstRanker.com

Firstranker's choice

महत्त्वपूर्ण – अनुदेशाः :

  1. अस्यां प्रश्नपुस्तिकायां प्रश्नपत्राणां भागद्वयं वर्तते । एकाः भागः संशोधितायां पाठ्यसामग्रयां आधारितः वर्तते । यस्या अङ्गनं – “नूतनपाठ्यक्रमरूपेण" वर्तते । अन्य संशोधनात् पूर्वस्यां आधारितः वर्तते । यस्या अङ्गनं "प्राचीनपाठ्यक्रमरूपेण" वर्तते ।
  2. येषां नामांकनं 2012-13 (ब्लाक-1) कृते अभवत् [ये 2012-13 वर्षस्य अप्रैलमासे नूतनपाठ्यक्रमो प्रवेशं गृहिण्यन्ति] तेषां कृते नूतनः पाठ्यक्रमः अनिवार्यः वर्तते ।
  3. --- Content provided by FirstRanker.com ---

  4. येषां नामांकनं 2012-13 (ब्लाक-1) पूर्व अभवत् तेषां कृते प्राचीनपाठ्यक्रमः अनिवार्य वर्तते ।
  5. उपरिनिर्दिष्टनिर्देशानुसारं एकस्येव भागस्य प्रश्नान उत्तरयतुः ।
  6. द्वयोः भागयोः प्रश्नानां मिश्रणं निषिद्धं वर्तते ।

46/S/A/S-209-S] 2 [Contd...

FirstRanker.com

--- Content provided by FirstRanker.com ---

Firstranker's choice

SANSKRIT संस्कृतम् (209)

समय : होरात्रयम् New Syllabus पूर्णाङ्काः 100

निर्देशाः

  1. अस्मिन् प्रश्नपत्रे द्विचत्वारिंशत् प्रश्नाः सन्ति ।
  2. --- Content provided by FirstRanker.com ---

  3. प्रत्येकम् प्रश्नस्य समक्षम् अङ्काः सूचिताः ।
  4. सर्वे प्रश्नाः अनिवार्याः ।

खण्डः क NEW

  1. रक्तमुखः वानरः कुत्र वसति स्म ? 1
    1. आम्रवृक्षे
    2. जम्बुवृक्षे
    3. --- Content provided by FirstRanker.com ---

    4. लताकुञ्ज
    5. शिंशयावृक्षे
  2. खगालयाः कीदृशैः पक्षिशावकैः युक्ताः ? 1
    1. जातपक्षैः
    2. चलनोन्मुखैः
    3. --- Content provided by FirstRanker.com ---

    4. अजातपक्षैः
    5. पक्षहीनैः
  3. जनाः मनसा किं कुर्वन्ति ? 1
    1. पश्यन्ति
    2. ध्यायन्ति
    3. --- Content provided by FirstRanker.com ---

    4. श्रृण्वन्ति
    5. जिधन्ति

46/S/A/S-209-S] 3 [Contd...

FirstRanker.com

--- Content provided by FirstRanker.com ---

Firstranker's choice

  1. रक्तमुखः वानरः किं खादति स्म ? 1
    1. रक्तफलानि
    2. आम्रफलानि
    3. दाडिमफलानि
    4. जंबुफलानि
    5. --- Content provided by FirstRanker.com ---

  2. पृथिवी कं परितः परिभ्रमति ? 1
    1. चन्द्रम्
    2. सूर्यम्
    3. भूमण्डलम्
    4. आकाशम्
    5. --- Content provided by FirstRanker.com ---

  3. वायोः अधिकं गतिशीलम् किमस्ति ? 1
    1. मित्रम्
    2. मुखम्
    3. मनः
    4. सहिष्णुत्वम्
    5. --- Content provided by FirstRanker.com ---

  4. 'स्नानेन बहवः रोगाः नश्यन्ति' इत्यत्र 'बहवः' इति पदे का विभक्तिः ? 1
    1. प्रथमा
    2. द्वितीया
    3. पंचमी
    4. षष्ठी
    5. --- Content provided by FirstRanker.com ---

  5. 'विविधायुधैः सुसज्जितः महासत्त्वः' इत्यत्र किं विशेषणपदम् ? 1
    1. विविधायुधैः
    2. महासत्त्वः
    3. सुसज्जितः
    4. सज्जितः
    5. --- Content provided by FirstRanker.com ---

  6. 'दौवारिकः प्रभुवर्यस्य आदेशं पालयति' इत्यत्र रेखांकितपदे कः लकारः ? 1
    1. लङ्
    2. लोट्
    3. विधिलिङ्
    4. लट्
    5. --- Content provided by FirstRanker.com ---

46/S/A/S-209-S] 4 FirstRanker.com [Contd...

Firstranker's choice

  1. 'वैदिकमन्त्रेषु सर्वमानवकल्याणभावना विद्यते' इत्यत्र रेखांकितस्य बहुवचनं भविष्यति 1
    1. विद्येते
    2. विद्यन्ते
    3. --- Content provided by FirstRanker.com ---

    4. विद्यथे
    5. विद्यध्वे
  2. 'विरहकातरं तपोवनम्' इति पाठे के शकुन्तलायाः सख्यौ ? 1+1=2
  3. “आमरणान्तिकं शल्यं प्रच्छन्तं यत्कृतं पापम्।” इत्यत्र कथं कृतं पापम् मृत्युपर्यन्तं शल्यवत् कष्टप्रदं भवति ? 1+1=2
  4. --- Content provided by FirstRanker.com ---

  5. "अहेतुः पक्षपाते यस्तस्य नास्ति प्रतिक्रिया।" इति कस्य उक्ति ? कस्य च प्रतिक्रिया नास्ति ? 1+1=2
  6. अद्योलिखितं नाट्यांशं पठित्वा प्रश्नान् उत्तरत 1×3=3

    सुमन्तः वत्स मन्ये कुमारेण जृम्भकास्तीं प्रयुक्तम्।

    चन्द्रकेतुः अत्र कः सन्देहः ! पश्यतु सैन्यम् ।

    चित्रलिखितमिव अस्पन्दम् आस्ते अतोऽजितवीर्यं जृम्भकास्तीमेवेदम् ।

    प्रश्ना :

    --- Content provided by FirstRanker.com ---

    1. जृम्भकास्तीं केन प्रयुक्तम् ?
    2. जृम्भकास्ती प्रयोगेन सैन्यं कीदृशं जातम् ?
    3. कुत्र सन्देहः नास्ति ?
  7. 'गीतामृतम्' इति पाठानुसारं तामस-भोजनस्य लक्षणद्वयं लिखत। 1+1=2
  8. --- Content provided by FirstRanker.com ---

  9. अधोलिखितेषु, एकस्य चरित्रचित्रणं पञ्चवाक्येषु कुरूत। 5

    शकुन्तला अथवा चन्द्रकेतुः

46/S/A/S-209-S] 5 [Contd...

FirstRanker.com

Firstranker's choice

--- Content provided by FirstRanker.com ---

  1. “मनः शीघ्रतरं वातात् चिन्ताबहुतरी तृणात्।" इत्यत्रः वातात् शीघ्रतरं किम् ? तृणात् च बहुतरी का ? 1+1=2
  2. 'सत्याग्रहाश्रमः' इति पाठः कस्मात् ग्रन्थात् गृहीतः ? तस्य लेखकस्य किं नाम ? 1+1=2
  3. स्नानेन के के रोगाः नश्यन्ति ? 1+1=2
  4. कीदृशं भोजनं कदा कर्त्तव्यम् ? 3
  5. अधोलिखितपद्यस्य अन्वये रिक्तस्थानानि पूरयत 3

    सर्वेन्द्रियाणि संयम्य बकवत् पतितो जनः।

    --- Content provided by FirstRanker.com ---

    कालदेशोपपन्नानि सर्वकार्याणि साधयेत् ॥

    अन्वयः बकवत् (i) _________ संयम्य (ii) _________ जनः कालदेशो पपन्नानि सर्वकार्याणि (iii) _________।

    अधोलिखितभावार्थे रिक्तस्थानानि पूरयत

    स्नानेन (i) _________ मनसः च परिशुद्धिः भवति, स्नानम् आयुः (ii) _________ अथ वा यतो हि इदं (iii) _________ दीपकम् । बलं वर्धयति

  6. --- Content provided by FirstRanker.com ---

  7. रेखाङ्कितपदमाधृत्य प्रश्न निर्माणं कुरूत 1+1=2
    1. भार्या मित्रं गृहे सतः।
    2. सलीलमीशः सृजति भुवम् ।

46/S/A/S-209-S] 6 [Contd...

FirstRanker.com

--- Content provided by FirstRanker.com ---

Firstranker's choice

  1. “न वयं दौवारिकाः ब्रह्मणोऽप्याज्ञां प्रतीक्षामहे" इयं कस्य कम्प्रति उक्तिः ? 1+1=2
  2. चन्द्रकेतुः कीदृशः वीरः अस्ति ? सः कम् उद्दिश्य बहूनां सैनिकानां युद्धं दृष्टवा लज्जते ? 1+1=2
  3. अधोलिखितगद्यांशं पठित्वा प्रश्नान् उत्तरत 1 1 1

    यदि कठोरायां शिलायां कोमलैः घटैः गर्ताः भवन्ति तर्हि पुनः पुनः अभ्यासेन कथम् अहं विषयान् न अवगमिष्यामि। अहमपि मनोयोगेन पठिष्यामि लेखिष्यामि, स्मरिष्यामि कुशाग्रबुद्धिः च भविष्यामि।

    1. 'यदि कठोरायां शिलायाम्' – इति कस्य उक्तिः ?
    2. --- Content provided by FirstRanker.com ---

    3. शिलायां गर्ताः कथम् अभवत् ?
    4. मनोयोगेन पठित्वा मानवः किं भवति ?
  4. ततोऽसुराः पुरायान्तं तस्य देवेन्द्रस्य रथं विलोक्य तत्पराक्रमस्यअतिशयसंभावनयाभयाकुलाः प्रणतिं गताः। अनन्तरं सहर्षलज्जैः देवैः सत्क्रियमाणः जयश्रिया अलङ्कृतः शक्रः स्वपुरम् अगच्छत्। 1 1 1
    1. कस्य रथं विलोक्य असुराः भयाकुलाः प्रणतिं गताः ?
    2. देवैः कः सत्क्रियमाणः स्वपुरम् अगच्छत् ?
    3. --- Content provided by FirstRanker.com ---

    4. कीदृशैः देवैः शक्रः सत्क्रियमाणः आसीत् ?
  5. कस्यचित् एकस्य लेखकस्य परिचयं पञ्चवाक्येषु लिखत 5
    1. महाकविकालिदासः
    2. भवभूतिः
  6. --- Content provided by FirstRanker.com ---

46/S/A/S-209-S] 7 [Contd...

FirstRanker.com

Firstranker's choice

खण्डः ख अनुप्रयुक्त व्याकरणम् (२५)

  1. अधोलिखितानां वर्णानाम् उच्चारणस्थानानि लिखत 1/2×4=2

    य, त, ष, ग

    --- Content provided by FirstRanker.com ---

  2. अधोलिखितयोः पदद्वयोः सन्धिच्छेदं कुरूत 1+1=2

    प्रभेव, दृष्ट्वैव

  3. अधोलिखितानां सन्धीनाम्प्रत्येकस्य एकमुदाहरणं लिखत 1×3=3

    दीर्घसन्धिः, गुणसन्धिः, व्यञ्जनसन्धिः।

  4. --- Content provided by FirstRanker.com ---

  5. अधोलिखितपदेषु काः विभक्तयः कानि च वचनानि इति लिखत 1/2×4=2

    विद्वद्भ्याम्, राज्ञः, आत्मनः, आवयोः।

  6. रिक्तस्थानेषु अंकानां स्थाने संख्यावाचकपदानि लिखत 1×3=3
    1. विद्यालये 6 अध्यापकाः पाठयन्ति।
    2. युद्धे 10 सैनिकाः युध्यन्ति।
    3. ते 3 छात्राभिः सह आगच्छन्ति ।
    4. --- Content provided by FirstRanker.com ---

  7. रेखाङ्कितपदयोः कौ मूलधातू कः च लकारः ? 1+1=2
    1. त्यज नाहं पुनरायास्यामि।
    2. जलं रक्षति रक्षितम्।

46/S/A/S-209-S] 8 [Contd...

--- Content provided by FirstRanker.com ---

FirstRanker.com

Firstranker's choice

  1. रेखाङ्कितपदयोः कौ मूलधातू कः च लकारः ? 1+1=2
    1. पादपाः न जिघ्रन्ति।
    2. दौवारिकः उत्कोचं न स्वीकरोति।
  2. --- Content provided by FirstRanker.com ---

  3. अधोलिखितयोः समस्तपदयोः विग्रहं लिखत 1+1=2

    पापपुण्यौ, शिशुप्रेमी।

  4. अधोलिखितविग्रहाणां कृते समस्तपद लिखत 1+1=2
    1. मलिनं वपुः यस्य सः
    2. राज्ञः लक्ष्मीः
  5. --- Content provided by FirstRanker.com ---

  6. रिक्तस्थाने किं पदं भविष्यति ? 1+1=2
    1. ग्रहाणां नक्षत्राणां महत्त्वपूर्णं ज्ञानं तेन _________ (दा + क्त)
    2. आर्यभटेन कः ग्रंथः _________ (विरच् + क्त)
  7. रेखांकितपदेषु रिक्तस्थानानि पूरयत 1×3=3
    1. भवभूतिः _________ रचनाम् अकरोत्। (उत्तररामचरित)
    2. विद्यालयम् उभयतः _________ स्तः। (नदी)
    3. --- Content provided by FirstRanker.com ---

    4. अंतरिक्षे ओजोननाम्ना प्रसिद्धायां _________ छिद्राणि सन्ति। (झिल्लिका)

46/S/A/S-209-S] 9 [Contd...

FirstRanker.com

Firstranker's choice

--- Content provided by FirstRanker.com ---

खण्डः ग रचनाकौशलम् (२०)

  1. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् उत्तरत 1×5=5

    दीपावलीपर्व भारतीयानां प्रमुखं पर्व विद्येत। अस्मिन् दिवसे श्रीरामः पितुः आज्ञां पालयन् चतुर्दशवर्षाणि वने उषित्वा रावणं हत्वा, स्वपत्नीं सीतां च विमोच्य अयोध्यानगरीं परावृत्तः आसीत् । तस्मादेव कालात् भारतीयाः प्रतिवर्षं कार्तिक अमावास्यायां स्वगृहेषु दीपान् प्रज्वालयन्ति। अस्मिन्नेव दिवसे रात्रौ महालक्ष्मीपूजनं क्रियते । अस्मात् पर्वणः पूर्वं जनाः स्वगृहाणां शुद्धिं कुर्वन्ति, गृहाणि च सज्जयन्ति।

    प्रश्ना :

    1. दीपावल्यां रात्रौ किं क्रियते ?
    2. दीपावली केषां प्रमुखं पर्व अस्ति ?
    3. --- Content provided by FirstRanker.com ---

    4. दीपावली कस्मिन् दिने भवति ?
    5. 'पर्वणः' इति पदे का विभक्तिः ?
    6. 'स्वपत्नीं सीतां' अनयोः पदयों विशेषणपदं किम् ?
  2. अधोलिखितविषयम् अधिकृत्य मञ्जूषापदसहायतया पञ्चवाक्येषु एकम् अनुच्छेदं लिखत 1×5=5

    'शिक्षकदिवसः'

    --- Content provided by FirstRanker.com ---

    मञ्जूषा

    अनेकत्र, सितंबरमासस्य, पञ्चमे दिवसे, महत्त्वं, शिक्षकाणां, प्रगीयते,

    पूर्वराष्ट्रपति राधाकृष्णन् महोदयस्य, जन्मदिवसे, आयोज्यते, शिक्षकाणां स्तुतिः

46/S/A/S-209-S] 10 FirstRanker.com [Contd...

--- Content provided by FirstRanker.com ---

Firstranker's choice

  1. मित्रं प्रति, परीक्षायां सफलतायै लिखितं पत्रं, मञ्जूषायां प्रदत्तैः शब्दैः पूरयत 1×5=5

    नवदेहली

    25.6.2011

    (i) _________

    (ii) _________ 1

    --- Content provided by FirstRanker.com ---

    भवतः परीक्षासफलतापत्रम् अद्यैव (iii) _________ 1 अस्ति ।

    भवतः उत्तीर्णतां ज्ञात्वा मयि अति (iv) _________।

    अहोरात्रं प्रयासं विधाय 95 प्रतिशतं (v) _________ लब्धवान्। भवान् मम साधुवादान् अर्हति।

    भवते पुनः वर्धापनं,

    भवतः मित्रम्

    --- Content provided by FirstRanker.com ---

    सुरेन्द्रः

    मञ्जूषा

    सन्तोषः, प्राप्तम्, अंकान्, प्रियमित्र, नमोनमः, पितृभ्याम्

  2. अधोलिखितं चित्रं दृष्ट्वा मंजूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि लिखत 1×5=5

    वातानुकूल कुर्ती यान A.C.CHAIR CAR

    --- Content provided by FirstRanker.com ---

    मञ्जूषा

    शब्दसूची = रेलयानम्, रेलस्थानकम्, यात्रिणः, आरोहन्ति, अवरोहन्ति, भारवाहका,

    नयन्ति, भारम् ।

46/S/A/S-209-S] 11 FirstRanker.com [Contd...

--- Content provided by FirstRanker.com ---

Firstranker's choice

समय : होरात्रयम् SANSKRIT संस्कृतम् (209) Old Syllabus पूर्णाङ्काः - 100

निर्देशाः

  1. अस्मिन् प्रश्नपत्रे सप्तत्रिंशत् प्रश्नाः सन्ति ।
  2. प्रत्येकं प्रश्नस्य समक्षम् अङ्काः सूचिताः ।
  3. --- Content provided by FirstRanker.com ---

  4. सर्वे प्रश्नाः अनिवार्याः ।
  1. 'प्रेरणा' इति पाठे बोपदेवः शिलाखण्डे कान् दृष्टवा प्रेरणां प्राप्तवान् OLD 1
    1. महिलाः
    2. घटान्
    3. गर्तृान्
    4. बालकान्
    5. --- Content provided by FirstRanker.com ---

  2. कस्मात् हतः नरः हतः भवति ? 1
    1. वित्ततः
    2. वृत्ततः
    3. सत्यात्
    4. योगात्
    5. --- Content provided by FirstRanker.com ---

  3. त्याज्यं न धैर्यम् इति पाठे 'पूर्वं कथं न कथितं त्वया' इति कः कं वदति ? 1
    1. मकरः-वानरम्
    2. वानरः मकरीम्
    3. मकरः मकरीम्
    4. वानरः-मकरम्
    5. --- Content provided by FirstRanker.com ---

  4. 'खात् पितोच्चहरस्तथा' इति पंक्तौ खात् इति पदस्य कः अर्थः ? 1
    1. कूपात्
    2. समुद्रात्
    3. आकाशात्
    4. इन्द्रियात्
    5. --- Content provided by FirstRanker.com ---

  5. 'वार्यधिगच्छति' इति अत्र सन्धिच्छेदः कथं भविष्यति ? 1
    1. वारी + अधिगच्छति
    2. वारि + अधिगच्छति
    3. वार्य + धिगच्छति
    4. वारि + यधिगच्छति
    5. --- Content provided by FirstRanker.com ---

  6. वृत्तं यत्नेन संरक्षेत् इति अत्र रेखाङ्कित क्रियापदे कः लकारः ? 1
    1. लोट्
    2. लट्
    3. विधिलिङ्
    4. लङ्
    5. --- Content provided by FirstRanker.com ---

  7. अत्र लृट् लकारे किं पदम शुद्धम् ? 1
    1. गमिष्यति
    2. स्मरिष्यामि
    3. लेखिष्यसि
    4. पश्यामः
    5. --- Content provided by FirstRanker.com ---

  8. अत्र द्वितीयाबहुवचनान्तं किं रूपम् ? 1
    1. भवान्
    2. पिपासाम्
    3. भ्रातृणाम्
    4. नरान्
    5. --- Content provided by FirstRanker.com ---

  9. घटोत्कचः कस्याः पुत्रः आसीत् ? सः कम् आनीतवान् ? 1+1=2
  10. चन्दनविटपः विधिना कीदृशः विहितः, केन च सः परेषां सन्तापम् अपहरति ? 1+1=2
  11. 'भवता', 'चक्षुषा' इति पदद्वयम् बहुवचने किं रूपं भविष्यति ? 1+1=2
  12. यदि आयुःक्षयोस्ति तदन्यत्र गतानामपि मृत्युः भविष्यत्येव इति कः कं कथयति ? 1+1=2
  13. --- Content provided by FirstRanker.com ---

  14. अतृणे पतितो वह्निः स्वयमेवोपशाम्यति इति पंक्तौ तृणरहिते, अग्निः इति अर्थयोः कौ शब्दौ प्रयुक्तौ ? 1+1=2
  15. श्वसन्तः, वदन्तः इति पदद्वयम् एकवचने कथं भविष्यति ? 1+1=2

46/S/A/S-209-S] 13 FirstRanker.com [Contd...

Firstranker's choice

  1. रिक्तस्थानं पूरयत : 1+1=2
    1. भगवन् मा गच्छ। त्वमेव _________ श्रेष्ठः। (अस्मद् सप्तमी बहुवचनम्)
    2. --- Content provided by FirstRanker.com ---

    3. त्वम् एव _________ नियन्ता। (अस्मद् षष्ठी बहुवचनम्)
  2. भास्कराचार्यस्य सर्वप्रसिद्धा कृतिः का अस्ति ? अस्याः मुख्यतः कति भागां सन्ति ? 1+1=2
  3. श्रृंगवेरपुरं चैतत् गुहो यत्र सखा मम इति अत्र गुहः कस्य सखा ? स च श्रृंगवेरपुरे किम् अकरोत् ? 1+1=2
  4. 'लीलावती भास्कराचार्यस्य पुत्री आसीत् इति मन्यते' इति वाक्ये किं किं क्रियापदम् ? 1+1=2
  5. --- Content provided by FirstRanker.com ---

  6. प्रश्नान् उत्तरत 1×3=3
    1. भोजनान्ते च किं पेयम् ?
    2. जयन्तः कस्य वै सुतः ?
    3. कथं विष्णुपदं प्रोक्तम् ?
  7. गद्यांशं पठित्वा प्रश्नान् उत्तरत 1×3=3

    तस्य शक्रस्य सर्वलोकेषु व्याप्तां कीर्त्तिम् अत्यद्भुतां लक्ष्मीं च असहमानाः दैत्यगणाः ईर्ष्यालवः जाताः। ते द्विरद रथ तुरगपदातियुक्तेन महता सैन्यबलेन एनम् आक्रान्तवन्तः।

    --- Content provided by FirstRanker.com ---

    प्रश्ना :

    1. शक्रस्य अत्यद्भुतां लक्ष्मीं दृष्ट्वा के ईर्ष्यालवः जाताः ?
    2. शक्रस्य सैन्यं केन केन युक्तम् आसीत् ?
    3. शक्रस्य कीर्त्तिः कुत्र कुत्र व्याप्ता जाता ?
  8. --- Content provided by FirstRanker.com ---

  9. पद्यं पठित्वा प्रश्नान् उत्तरत 1×3=3

    नैर्मल्यं भावशुद्धिश्च विना स्नानं न युज्यते। तस्मात्कायविशुद्धयर्थं स्नानमादौ विधीयते ॥

    प्रश्ना :

    1. कायविशुद्धयर्थं किं करणीयम् ?
    2. 'सर्वप्रथम' इति अर्थ किं पदमत्र प्रयुक्तम् ?
    3. स्नानं विना किं किं न युज्यते ?
    4. --- Content provided by FirstRanker.com ---

  10. 'अनागतं यः कुरूते स शोभते' इति पाठे गुहायां कः प्रविष्टः ? शृगालः किं दृष्ट्वा 1×3=3 जानाति यत् गुहायां सिंहः अस्ति। सः शृगालः गुहां किं कर्तुं कथयति ?
  11. पद्यांशं पठित्वा प्रश्नान् उत्तरत 2+1=3

    अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।

    स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥

    प्रश्ना :

    --- Content provided by FirstRanker.com ---

    कीदृशं वाक्यं तपः उच्यते ?

  12. मण्डनमिश्रस्य गृहस्य किं वैशिष्ट्यमासीत् ? तत्र कुत्र स्थिताः काः कांचर्चा कुर्वन्ति स्म ? 1×3=3
  13. 'इयं हि रघुसिंहानां वीरचारित्रपद्धतिः' इति कः कथयति ? चन्द्रकेतुः किं कर्तुमिच्छति 1×3=3 यत् रघुकुलानुकूलम् भवेत् ?
  14. स्वस्ति पन्थामनुचरेम सूर्याचन्द्रमसाविब। 1×3=3

    पुनर्ददताऽघ्नता जानता संगमेमहि ॥

    --- Content provided by FirstRanker.com ---

    इति पद्ये वयं कौ इव कीदृशं पन्थानम् अनुचरेम, केन सह च संगति कुर्याम ?

  15. आर्यभटः कं ग्रन्थम् अरचयत् ? तस्य अन्वेषणद्वयं 1×3=3
    1. गणिते
    2. भुवः परिमाणविषये च वर्णयत।
  16. --- Content provided by FirstRanker.com ---

    1. मार्दवसम्पन्नानां पुरतः कानि शाम्यन्ति ? 1×3=3
    2. विद्या किं ददातिः
    3. अभिमानी नरः बिन्दुमात्रं जलं पीत्वाऽपि किं चिन्तयति ?
  17. ऊष्मतो म्लायते वर्णस्त्वक् फलं पुष्पमेव च। 1×3=3

    म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ॥

    --- Content provided by FirstRanker.com ---

    इति पद्यं पादपानां विषये किं सूचयति ?

    निदाधे ग्रीष्मर्तोः तापात् तेषां किं किं म्लानं भवति ?

46/S/A/S-209-S] 15 FirstRanker.com [Contd...


--- Content provided by FirstRanker.com ---


This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling