This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling
Firstranker's choice
This Question Paper consists 16 pages. Of this 42 questions for New syllabus and 37 questions for Old syllabus.
--- Content provided by FirstRanker.com ---
अस्मिन् प्रश्नपत्रे 16 मुद्रित पृष्ठाः च सन्ति । नूतनपाठ्यक्रम द्विचत्वारिंशत् प्रश्नाः एवम् प्राचीनपाठ्यक्रम सप्तत्रिंशत् प्रश्नाः सन्ति ।
Roll No. अनुक्रमाङ्कः | Code No. 46/S/A/S कूट सं. |
Day and Date of Examination (परीक्षादिवसः दिनाङ्कश्च) | Signature of Invigilators (निरीक्षकहस्ताक्षरद्वयम्) |
1. | 2. |
SANSKRIT संस्कृतम् (209)
सामान्य अनुदेशाः :
- अनुक्रमाङ्कः प्रश्नपत्रस्य प्रथमपृष्ठे अवश्यमेव लेखनीयः ।
- निरीक्ष्यताम् यत् प्रश्नपत्रस्य पृष्ठसंख्या प्रश्नानां संख्या च प्रथमपृष्ठस्य शीर्षे मुद्रितसंख्यानुसारमेव अस्ति। प्रश्नाः क्रमानुसारमेव सन्ति ।
- वस्तुनिष्ठप्रश्नेषु (A), (B), (C) वा (D) विकल्पेषु कोऽपि एकं उत्तरं चित्वा पृथकरूपेण प्रदत्ते उत्तर- पुस्तिकामध्ये लिखेत् ।
- वस्तुनिष्ठप्रश्नसहितं सम्पूर्णप्रश्नपत्रस्य उत्तराणि निर्धारितसमये एव लेखनीयानि ।
- उत्तरपुस्तिकायां परिचयचिह्नम् अथवा कुत्रापि निर्दिष्टस्थानेतरस्थलेषु अनुक्रमाङ्कलेखनं सर्वथा वर्जितम् अस्ति ।
- स्व-उत्तरपुस्तिकायां प्रश्नपत्रस्य कूट (कोड) संख्या 46/S/A/S अवश्यं लेखनीया ।
--- Content provided by FirstRanker.com ---
46/S/A/S-209-S] 1 [Contd...
--- Content provided by FirstRanker.com ---
Firstranker's choice
महत्त्वपूर्ण – अनुदेशाः :
- अस्यां प्रश्नपुस्तिकायां प्रश्नपत्राणां भागद्वयं वर्तते । एकाः भागः संशोधितायां पाठ्यसामग्रयां आधारितः वर्तते । यस्या अङ्गनं – “नूतनपाठ्यक्रमरूपेण" वर्तते । अन्य संशोधनात् पूर्वस्यां आधारितः वर्तते । यस्या अङ्गनं "प्राचीनपाठ्यक्रमरूपेण" वर्तते ।
- येषां नामांकनं 2012-13 (ब्लाक-1) कृते अभवत् [ये 2012-13 वर्षस्य अप्रैलमासे नूतनपाठ्यक्रमो प्रवेशं गृहिण्यन्ति] तेषां कृते नूतनः पाठ्यक्रमः अनिवार्यः वर्तते ।
- येषां नामांकनं 2012-13 (ब्लाक-1) पूर्व अभवत् तेषां कृते प्राचीनपाठ्यक्रमः अनिवार्य वर्तते ।
- उपरिनिर्दिष्टनिर्देशानुसारं एकस्येव भागस्य प्रश्नान उत्तरयतुः ।
- द्वयोः भागयोः प्रश्नानां मिश्रणं निषिद्धं वर्तते ।
--- Content provided by FirstRanker.com ---
46/S/A/S-209-S] 2 [Contd...
--- Content provided by FirstRanker.com ---
Firstranker's choice
SANSKRIT संस्कृतम् (209)
समय : होरात्रयम् New Syllabus पूर्णाङ्काः 100
निर्देशाः
- अस्मिन् प्रश्नपत्रे द्विचत्वारिंशत् प्रश्नाः सन्ति ।
- प्रत्येकम् प्रश्नस्य समक्षम् अङ्काः सूचिताः ।
- सर्वे प्रश्नाः अनिवार्याः ।
--- Content provided by FirstRanker.com ---
खण्डः क NEW
- रक्तमुखः वानरः कुत्र वसति स्म ? 1
- आम्रवृक्षे
- जम्बुवृक्षे
- लताकुञ्ज
- शिंशयावृक्षे
--- Content provided by FirstRanker.com ---
- खगालयाः कीदृशैः पक्षिशावकैः युक्ताः ? 1
- जातपक्षैः
- चलनोन्मुखैः
- अजातपक्षैः
- पक्षहीनैः
--- Content provided by FirstRanker.com ---
- जनाः मनसा किं कुर्वन्ति ? 1
- पश्यन्ति
- ध्यायन्ति
- श्रृण्वन्ति
- जिधन्ति
--- Content provided by FirstRanker.com ---
46/S/A/S-209-S] 3 [Contd...
--- Content provided by FirstRanker.com ---
Firstranker's choice
- रक्तमुखः वानरः किं खादति स्म ? 1
- रक्तफलानि
- आम्रफलानि
- दाडिमफलानि
- जंबुफलानि
--- Content provided by FirstRanker.com ---
- पृथिवी कं परितः परिभ्रमति ? 1
- चन्द्रम्
- सूर्यम्
- भूमण्डलम्
- आकाशम्
--- Content provided by FirstRanker.com ---
- वायोः अधिकं गतिशीलम् किमस्ति ? 1
- मित्रम्
- मुखम्
- मनः
- सहिष्णुत्वम्
--- Content provided by FirstRanker.com ---
- 'स्नानेन बहवः रोगाः नश्यन्ति' इत्यत्र 'बहवः' इति पदे का विभक्तिः ? 1
- प्रथमा
- द्वितीया
- पंचमी
- षष्ठी
--- Content provided by FirstRanker.com ---
- 'विविधायुधैः सुसज्जितः महासत्त्वः' इत्यत्र किं विशेषणपदम् ? 1
- विविधायुधैः
- महासत्त्वः
- सुसज्जितः
- सज्जितः
--- Content provided by FirstRanker.com ---
- 'दौवारिकः प्रभुवर्यस्य आदेशं पालयति' इत्यत्र रेखांकितपदे कः लकारः ? 1
- लङ्
- लोट्
- विधिलिङ्
- लट्
--- Content provided by FirstRanker.com ---
46/S/A/S-209-S] 4 FirstRanker.com [Contd...
Firstranker's choice
- 'वैदिकमन्त्रेषु सर्वमानवकल्याणभावना विद्यते' इत्यत्र रेखांकितस्य बहुवचनं भविष्यति 1
- विद्येते
- विद्यन्ते
- विद्यथे
- विद्यध्वे
--- Content provided by FirstRanker.com ---
- 'विरहकातरं तपोवनम्' इति पाठे के शकुन्तलायाः सख्यौ ? 1+1=2
- “आमरणान्तिकं शल्यं प्रच्छन्तं यत्कृतं पापम्।” इत्यत्र कथं कृतं पापम् मृत्युपर्यन्तं शल्यवत् कष्टप्रदं भवति ? 1+1=2
- "अहेतुः पक्षपाते यस्तस्य नास्ति प्रतिक्रिया।" इति कस्य उक्ति ? कस्य च प्रतिक्रिया नास्ति ? 1+1=2
- अद्योलिखितं नाट्यांशं पठित्वा प्रश्नान् उत्तरत 1×3=3
सुमन्तः वत्स मन्ये कुमारेण जृम्भकास्तीं प्रयुक्तम्।
चन्द्रकेतुः अत्र कः सन्देहः ! पश्यतु सैन्यम् ।
चित्रलिखितमिव अस्पन्दम् आस्ते अतोऽजितवीर्यं जृम्भकास्तीमेवेदम् ।
प्रश्ना :
--- Content provided by FirstRanker.com ---
- जृम्भकास्तीं केन प्रयुक्तम् ?
- जृम्भकास्ती प्रयोगेन सैन्यं कीदृशं जातम् ?
- कुत्र सन्देहः नास्ति ?
- 'गीतामृतम्' इति पाठानुसारं तामस-भोजनस्य लक्षणद्वयं लिखत। 1+1=2
- अधोलिखितेषु, एकस्य चरित्रचित्रणं पञ्चवाक्येषु कुरूत। 5
शकुन्तला अथवा चन्द्रकेतुः
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
46/S/A/S-209-S] 5 [Contd...
Firstranker's choice
--- Content provided by FirstRanker.com ---
- “मनः शीघ्रतरं वातात् चिन्ताबहुतरी तृणात्।" इत्यत्रः वातात् शीघ्रतरं किम् ? तृणात् च बहुतरी का ? 1+1=2
- 'सत्याग्रहाश्रमः' इति पाठः कस्मात् ग्रन्थात् गृहीतः ? तस्य लेखकस्य किं नाम ? 1+1=2
- स्नानेन के के रोगाः नश्यन्ति ? 1+1=2
- कीदृशं भोजनं कदा कर्त्तव्यम् ? 3
- अधोलिखितपद्यस्य अन्वये रिक्तस्थानानि पूरयत 3
सर्वेन्द्रियाणि संयम्य बकवत् पतितो जनः।
--- Content provided by FirstRanker.com ---
कालदेशोपपन्नानि सर्वकार्याणि साधयेत् ॥
अन्वयः बकवत् (i) _________ संयम्य (ii) _________ जनः कालदेशो पपन्नानि सर्वकार्याणि (iii) _________।
अधोलिखितभावार्थे रिक्तस्थानानि पूरयत
स्नानेन (i) _________ मनसः च परिशुद्धिः भवति, स्नानम् आयुः (ii) _________ अथ वा यतो हि इदं (iii) _________ दीपकम् । बलं वर्धयति
- रेखाङ्कितपदमाधृत्य प्रश्न निर्माणं कुरूत 1+1=2
- भार्या मित्रं गृहे सतः।
- सलीलमीशः सृजति भुवम् ।
--- Content provided by FirstRanker.com ---
46/S/A/S-209-S] 6 [Contd...
--- Content provided by FirstRanker.com ---
Firstranker's choice
- “न वयं दौवारिकाः ब्रह्मणोऽप्याज्ञां प्रतीक्षामहे" इयं कस्य कम्प्रति उक्तिः ? 1+1=2
- चन्द्रकेतुः कीदृशः वीरः अस्ति ? सः कम् उद्दिश्य बहूनां सैनिकानां युद्धं दृष्टवा लज्जते ? 1+1=2
- अधोलिखितगद्यांशं पठित्वा प्रश्नान् उत्तरत 1 1 1
यदि कठोरायां शिलायां कोमलैः घटैः गर्ताः भवन्ति तर्हि पुनः पुनः अभ्यासेन कथम् अहं विषयान् न अवगमिष्यामि। अहमपि मनोयोगेन पठिष्यामि लेखिष्यामि, स्मरिष्यामि कुशाग्रबुद्धिः च भविष्यामि।
- 'यदि कठोरायां शिलायाम्' – इति कस्य उक्तिः ?
- शिलायां गर्ताः कथम् अभवत् ?
- मनोयोगेन पठित्वा मानवः किं भवति ?
--- Content provided by FirstRanker.com ---
- ततोऽसुराः पुरायान्तं तस्य देवेन्द्रस्य रथं विलोक्य तत्पराक्रमस्यअतिशयसंभावनयाभयाकुलाः प्रणतिं गताः। अनन्तरं सहर्षलज्जैः देवैः सत्क्रियमाणः जयश्रिया अलङ्कृतः शक्रः स्वपुरम् अगच्छत्। 1 1 1
- कस्य रथं विलोक्य असुराः भयाकुलाः प्रणतिं गताः ?
- देवैः कः सत्क्रियमाणः स्वपुरम् अगच्छत् ?
- कीदृशैः देवैः शक्रः सत्क्रियमाणः आसीत् ?
--- Content provided by FirstRanker.com ---
- कस्यचित् एकस्य लेखकस्य परिचयं पञ्चवाक्येषु लिखत 5
- महाकविकालिदासः
- भवभूतिः
--- Content provided by FirstRanker.com ---
46/S/A/S-209-S] 7 [Contd...
Firstranker's choice
खण्डः ख अनुप्रयुक्त व्याकरणम् (२५)
- अधोलिखितानां वर्णानाम् उच्चारणस्थानानि लिखत 1/2×4=2
य, त, ष, ग
--- Content provided by FirstRanker.com ---
- अधोलिखितयोः पदद्वयोः सन्धिच्छेदं कुरूत 1+1=2
प्रभेव, दृष्ट्वैव
- अधोलिखितानां सन्धीनाम्प्रत्येकस्य एकमुदाहरणं लिखत 1×3=3
दीर्घसन्धिः, गुणसन्धिः, व्यञ्जनसन्धिः।
- अधोलिखितपदेषु काः विभक्तयः कानि च वचनानि इति लिखत 1/2×4=2
विद्वद्भ्याम्, राज्ञः, आत्मनः, आवयोः।
- रिक्तस्थानेषु अंकानां स्थाने संख्यावाचकपदानि लिखत 1×3=3
- विद्यालये 6 अध्यापकाः पाठयन्ति।
- युद्धे 10 सैनिकाः युध्यन्ति।
- ते 3 छात्राभिः सह आगच्छन्ति ।
--- Content provided by FirstRanker.com ---
- रेखाङ्कितपदयोः कौ मूलधातू कः च लकारः ? 1+1=2
- त्यज नाहं पुनरायास्यामि।
- जलं रक्षति रक्षितम्।
--- Content provided by FirstRanker.com ---
46/S/A/S-209-S] 8 [Contd...
--- Content provided by FirstRanker.com ---
Firstranker's choice
- रेखाङ्कितपदयोः कौ मूलधातू कः च लकारः ? 1+1=2
- पादपाः न जिघ्रन्ति।
- दौवारिकः उत्कोचं न स्वीकरोति।
- अधोलिखितयोः समस्तपदयोः विग्रहं लिखत 1+1=2
पापपुण्यौ, शिशुप्रेमी।
- अधोलिखितविग्रहाणां कृते समस्तपद लिखत 1+1=2
- मलिनं वपुः यस्य सः
- राज्ञः लक्ष्मीः
- रिक्तस्थाने किं पदं भविष्यति ? 1+1=2
- ग्रहाणां नक्षत्राणां महत्त्वपूर्णं ज्ञानं तेन _________ (दा + क्त)
- आर्यभटेन कः ग्रंथः _________ (विरच् + क्त)
- रेखांकितपदेषु रिक्तस्थानानि पूरयत 1×3=3
- भवभूतिः _________ रचनाम् अकरोत्। (उत्तररामचरित)
- विद्यालयम् उभयतः _________ स्तः। (नदी)
- अंतरिक्षे ओजोननाम्ना प्रसिद्धायां _________ छिद्राणि सन्ति। (झिल्लिका)
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
46/S/A/S-209-S] 9 [Contd...
Firstranker's choice
--- Content provided by FirstRanker.com ---
खण्डः ग रचनाकौशलम् (२०)
- अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् उत्तरत 1×5=5
दीपावलीपर्व भारतीयानां प्रमुखं पर्व विद्येत। अस्मिन् दिवसे श्रीरामः पितुः आज्ञां पालयन् चतुर्दशवर्षाणि वने उषित्वा रावणं हत्वा, स्वपत्नीं सीतां च विमोच्य अयोध्यानगरीं परावृत्तः आसीत् । तस्मादेव कालात् भारतीयाः प्रतिवर्षं कार्तिक अमावास्यायां स्वगृहेषु दीपान् प्रज्वालयन्ति। अस्मिन्नेव दिवसे रात्रौ महालक्ष्मीपूजनं क्रियते । अस्मात् पर्वणः पूर्वं जनाः स्वगृहाणां शुद्धिं कुर्वन्ति, गृहाणि च सज्जयन्ति।
प्रश्ना :
- दीपावल्यां रात्रौ किं क्रियते ?
- दीपावली केषां प्रमुखं पर्व अस्ति ?
- दीपावली कस्मिन् दिने भवति ?
- 'पर्वणः' इति पदे का विभक्तिः ?
- 'स्वपत्नीं सीतां' अनयोः पदयों विशेषणपदं किम् ?
--- Content provided by FirstRanker.com ---
- अधोलिखितविषयम् अधिकृत्य मञ्जूषापदसहायतया पञ्चवाक्येषु एकम् अनुच्छेदं लिखत 1×5=5
'शिक्षकदिवसः'
--- Content provided by FirstRanker.com ---
मञ्जूषा
अनेकत्र, सितंबरमासस्य, पञ्चमे दिवसे, महत्त्वं, शिक्षकाणां, प्रगीयते,
पूर्वराष्ट्रपति राधाकृष्णन् महोदयस्य, जन्मदिवसे, आयोज्यते, शिक्षकाणां स्तुतिः
46/S/A/S-209-S] 10 FirstRanker.com [Contd...
--- Content provided by FirstRanker.com ---
Firstranker's choice
- मित्रं प्रति, परीक्षायां सफलतायै लिखितं पत्रं, मञ्जूषायां प्रदत्तैः शब्दैः पूरयत 1×5=5
नवदेहली
25.6.2011
(i) _________
(ii) _________ 1
--- Content provided by FirstRanker.com ---
भवतः परीक्षासफलतापत्रम् अद्यैव (iii) _________ 1 अस्ति ।
भवतः उत्तीर्णतां ज्ञात्वा मयि अति (iv) _________।
अहोरात्रं प्रयासं विधाय 95 प्रतिशतं (v) _________ लब्धवान्। भवान् मम साधुवादान् अर्हति।
भवते पुनः वर्धापनं,
भवतः मित्रम्
--- Content provided by FirstRanker.com ---
सुरेन्द्रः
मञ्जूषा
सन्तोषः, प्राप्तम्, अंकान्, प्रियमित्र, नमोनमः, पितृभ्याम्
- अधोलिखितं चित्रं दृष्ट्वा मंजूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि लिखत 1×5=5
वातानुकूल कुर्ती यान A.C.CHAIR CAR
--- Content provided by FirstRanker.com ---
मञ्जूषा
शब्दसूची = रेलयानम्, रेलस्थानकम्, यात्रिणः, आरोहन्ति, अवरोहन्ति, भारवाहका,
नयन्ति, भारम् ।
46/S/A/S-209-S] 11 FirstRanker.com [Contd...
--- Content provided by FirstRanker.com ---
Firstranker's choice
समय : होरात्रयम् SANSKRIT संस्कृतम् (209) Old Syllabus पूर्णाङ्काः - 100
निर्देशाः
- अस्मिन् प्रश्नपत्रे सप्तत्रिंशत् प्रश्नाः सन्ति ।
- प्रत्येकं प्रश्नस्य समक्षम् अङ्काः सूचिताः ।
- सर्वे प्रश्नाः अनिवार्याः ।
--- Content provided by FirstRanker.com ---
- 'प्रेरणा' इति पाठे बोपदेवः शिलाखण्डे कान् दृष्टवा प्रेरणां प्राप्तवान् OLD 1
- महिलाः
- घटान्
- गर्तृान्
- बालकान्
--- Content provided by FirstRanker.com ---
- कस्मात् हतः नरः हतः भवति ? 1
- वित्ततः
- वृत्ततः
- सत्यात्
- योगात्
--- Content provided by FirstRanker.com ---
- त्याज्यं न धैर्यम् इति पाठे 'पूर्वं कथं न कथितं त्वया' इति कः कं वदति ? 1
- मकरः-वानरम्
- वानरः मकरीम्
- मकरः मकरीम्
- वानरः-मकरम्
--- Content provided by FirstRanker.com ---
- 'खात् पितोच्चहरस्तथा' इति पंक्तौ खात् इति पदस्य कः अर्थः ? 1
- कूपात्
- समुद्रात्
- आकाशात्
- इन्द्रियात्
--- Content provided by FirstRanker.com ---
- 'वार्यधिगच्छति' इति अत्र सन्धिच्छेदः कथं भविष्यति ? 1
- वारी + अधिगच्छति
- वारि + अधिगच्छति
- वार्य + धिगच्छति
- वारि + यधिगच्छति
--- Content provided by FirstRanker.com ---
- वृत्तं यत्नेन संरक्षेत् इति अत्र रेखाङ्कित क्रियापदे कः लकारः ? 1
- लोट्
- लट्
- विधिलिङ्
- लङ्
--- Content provided by FirstRanker.com ---
- अत्र लृट् लकारे किं पदम शुद्धम् ? 1
- गमिष्यति
- स्मरिष्यामि
- लेखिष्यसि
- पश्यामः
--- Content provided by FirstRanker.com ---
- अत्र द्वितीयाबहुवचनान्तं किं रूपम् ? 1
- भवान्
- पिपासाम्
- भ्रातृणाम्
- नरान्
--- Content provided by FirstRanker.com ---
- घटोत्कचः कस्याः पुत्रः आसीत् ? सः कम् आनीतवान् ? 1+1=2
- चन्दनविटपः विधिना कीदृशः विहितः, केन च सः परेषां सन्तापम् अपहरति ? 1+1=2
- 'भवता', 'चक्षुषा' इति पदद्वयम् बहुवचने किं रूपं भविष्यति ? 1+1=2
- यदि आयुःक्षयोस्ति तदन्यत्र गतानामपि मृत्युः भविष्यत्येव इति कः कं कथयति ? 1+1=2
- अतृणे पतितो वह्निः स्वयमेवोपशाम्यति इति पंक्तौ तृणरहिते, अग्निः इति अर्थयोः कौ शब्दौ प्रयुक्तौ ? 1+1=2
- श्वसन्तः, वदन्तः इति पदद्वयम् एकवचने कथं भविष्यति ? 1+1=2
--- Content provided by FirstRanker.com ---
46/S/A/S-209-S] 13 FirstRanker.com [Contd...
Firstranker's choice
- रिक्तस्थानं पूरयत : 1+1=2
- भगवन् मा गच्छ। त्वमेव _________ श्रेष्ठः। (अस्मद् सप्तमी बहुवचनम्)
- त्वम् एव _________ नियन्ता। (अस्मद् षष्ठी बहुवचनम्)
--- Content provided by FirstRanker.com ---
- भास्कराचार्यस्य सर्वप्रसिद्धा कृतिः का अस्ति ? अस्याः मुख्यतः कति भागां सन्ति ? 1+1=2
- श्रृंगवेरपुरं चैतत् गुहो यत्र सखा मम इति अत्र गुहः कस्य सखा ? स च श्रृंगवेरपुरे किम् अकरोत् ? 1+1=2
- 'लीलावती भास्कराचार्यस्य पुत्री आसीत् इति मन्यते' इति वाक्ये किं किं क्रियापदम् ? 1+1=2
- प्रश्नान् उत्तरत 1×3=3
- भोजनान्ते च किं पेयम् ?
- जयन्तः कस्य वै सुतः ?
- कथं विष्णुपदं प्रोक्तम् ?
- गद्यांशं पठित्वा प्रश्नान् उत्तरत 1×3=3
तस्य शक्रस्य सर्वलोकेषु व्याप्तां कीर्त्तिम् अत्यद्भुतां लक्ष्मीं च असहमानाः दैत्यगणाः ईर्ष्यालवः जाताः। ते द्विरद रथ तुरगपदातियुक्तेन महता सैन्यबलेन एनम् आक्रान्तवन्तः।
--- Content provided by FirstRanker.com ---
प्रश्ना :
- शक्रस्य अत्यद्भुतां लक्ष्मीं दृष्ट्वा के ईर्ष्यालवः जाताः ?
- शक्रस्य सैन्यं केन केन युक्तम् आसीत् ?
- शक्रस्य कीर्त्तिः कुत्र कुत्र व्याप्ता जाता ?
- पद्यं पठित्वा प्रश्नान् उत्तरत 1×3=3
नैर्मल्यं भावशुद्धिश्च विना स्नानं न युज्यते। तस्मात्कायविशुद्धयर्थं स्नानमादौ विधीयते ॥
प्रश्ना :
- कायविशुद्धयर्थं किं करणीयम् ?
- 'सर्वप्रथम' इति अर्थ किं पदमत्र प्रयुक्तम् ?
- स्नानं विना किं किं न युज्यते ?
--- Content provided by FirstRanker.com ---
- 'अनागतं यः कुरूते स शोभते' इति पाठे गुहायां कः प्रविष्टः ? शृगालः किं दृष्ट्वा 1×3=3 जानाति यत् गुहायां सिंहः अस्ति। सः शृगालः गुहां किं कर्तुं कथयति ?
- पद्यांशं पठित्वा प्रश्नान् उत्तरत 2+1=3
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥
प्रश्ना :
--- Content provided by FirstRanker.com ---
कीदृशं वाक्यं तपः उच्यते ?
- मण्डनमिश्रस्य गृहस्य किं वैशिष्ट्यमासीत् ? तत्र कुत्र स्थिताः काः कांचर्चा कुर्वन्ति स्म ? 1×3=3
- 'इयं हि रघुसिंहानां वीरचारित्रपद्धतिः' इति कः कथयति ? चन्द्रकेतुः किं कर्तुमिच्छति 1×3=3 यत् रघुकुलानुकूलम् भवेत् ?
- स्वस्ति पन्थामनुचरेम सूर्याचन्द्रमसाविब। 1×3=3
पुनर्ददताऽघ्नता जानता संगमेमहि ॥
--- Content provided by FirstRanker.com ---
इति पद्ये वयं कौ इव कीदृशं पन्थानम् अनुचरेम, केन सह च संगति कुर्याम ?
- आर्यभटः कं ग्रन्थम् अरचयत् ? तस्य अन्वेषणद्वयं 1×3=3
- गणिते
- भुवः परिमाणविषये च वर्णयत।
-
- मार्दवसम्पन्नानां पुरतः कानि शाम्यन्ति ? 1×3=3
- विद्या किं ददातिः
- अभिमानी नरः बिन्दुमात्रं जलं पीत्वाऽपि किं चिन्तयति ?
- ऊष्मतो म्लायते वर्णस्त्वक् फलं पुष्पमेव च। 1×3=3
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ॥
--- Content provided by FirstRanker.com ---
इति पद्यं पादपानां विषये किं सूचयति ?
निदाधे ग्रीष्मर्तोः तापात् तेषां किं किं म्लानं भवति ?
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
46/S/A/S-209-S] 15 FirstRanker.com [Contd...
--- Content provided by FirstRanker.com ---
This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling