FirstRanker Logo

FirstRanker.com - FirstRanker's Choice is a hub of Question Papers & Study Materials for B-Tech, B.E, M-Tech, MCA, M.Sc, MBBS, BDS, MBA, B.Sc, Degree, B.Sc Nursing, B-Pharmacy, D-Pharmacy, MD, Medical, Dental, Engineering students. All services of FirstRanker.com are FREE

📱

Get the MBBS Question Bank Android App

Access previous years' papers, solved question papers, notes, and more on the go!

Install From Play Store

Download NIOS 10th Class April 2015 209 Sanskrit Question Paper

Download NIOS (National Institute of Open Schooling) Class 10 (Secondary) April 2015 209 Sanskrit Question Paper

This post was last modified on 22 January 2020

This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling


This question paper consists 8 pages. Of this 42 questions.

अस्मिन् प्रश्नपत्रे 8 मुद्रित पृष्ठाः च सन्ति । द्विचत्वारिंशत् प्रश्नाः सन्ति ।

Roll No.
अनुक्रमाङ्कः
अङ्केषु
Day and Date of Examination
(परीक्षादिवसः दिनाङ्कश्च)
Signature of Invigilators 1.
(निरीक्षकहस्ताक्षरद्वयम्)
2.

SANSKRIT

--- Content provided by FirstRanker.com ---

संस्कृतम्

(209)
Code No.
कोड नं.

50/S/A/S

SET A

सामान्य अनुदेशाः

  1. अनुक्रमाङ्कः प्रश्नपत्रस्य प्रथमपृष्ठे अवश्यमेव लेखनीयः ।
  2. --- Content provided by FirstRanker.com ---

  3. निरीक्ष्यताम् यत् प्रश्नपत्रस्य पृष्ठसंख्या शीर्षे मुद्रितसंख्यानुसारमेव अस्ति । प्रश्नाः क्रमानुसारमेव सन्ति ।
  4. वस्तुनिष्ठप्रश्नेषु (A), (B), (C) वा (D) विकल्पेषु कोऽपि एकं उत्तरं चित्वा पृथक्रूपेण प्रदत्ते उत्तर- पुस्तिकामध्ये लिखेत्.
  5. वस्तुनिष्ठप्रश्नसहितं सम्पूर्णप्रश्नपत्रस्य उत्तराणि निर्धारितसमये एव लेखनीयानि ।
  6. उत्तरपुस्तिकायां परिचयचिह्नम् अथवा कुत्रापि निर्दिष्टस्थानेतरस्थलेषु अनुक्रमाङ्कलेखनं सर्वथा वर्जितम् अस्ति ।
  7. स्व-उत्तरपुस्तिकायां प्रश्नपत्रस्य कूट (कोड) संख्या 50/S/A/S, Set A अवश्यं लेखनीया ।
  8. --- Content provided by FirstRanker.com ---

50/S/A/S/209-A

SANSRIT

(संस्कृतम्)

(209)

समय : होरात्रयम् ] [पूर्णाङ्काः – 100

--- Content provided by FirstRanker.com ---

निर्देशाः – (1) अस्मिन् प्रश्नपत्रे द्विचत्वारिंशत् प्रश्नाः सन्ति ।

(2) प्रत्येकम् प्रश्नस्य समक्षम् अङ्काः सूचिताः ।

(3) सर्वे प्रश्नाः अनिवार्याः ।

खण्ड-क

  1. एतत् शौचम् पञ्चशौचेषु न परिगण्यते 1
    1. मन:शौचम्
    2. --- Content provided by FirstRanker.com ---

    3. कुलशौचम्
    4. वस्त्रशौचम्
    5. वाक्शौचम्
  2. बोपदेवः विद्यालयात् बहिः निरगच्छत् यतः 1
    1. सः अन्यत्र पठितुमिच्छति स्म ।
    2. --- Content provided by FirstRanker.com ---

    3. सः परीक्षायामसफल: जातः ।
    4. सः कूपं द्रष्टुमिच्छति स्म ।
    5. सः शिलाखण्डे गर्तान् गणयितुमिच्छति स्म ।
  3. एतत् प्रीतिलक्षणं नास्ति 1
    1. ददाति
    2. --- Content provided by FirstRanker.com ---

    3. प्रतिगृह्णाति
    4. उपदिशति
    5. भुंक्ते
  4. एषः शुनः गुणः नास्ति 1
    1. अल्पभोजी
    2. --- Content provided by FirstRanker.com ---

    3. सुनिद्रः
    4. स्वल्पसन्तुष्टः
    5. स्वामिभक्तः
  5. केन किं न भवति ? 1
    1. वाचा भाषणम्
    2. --- Content provided by FirstRanker.com ---

    3. श्रोत्राभ्यां श्रवणम्
    4. मनसा ध्यानम्
    5. नेत्राभ्यां श्वसनम्

50/S/A/S/209-A 2

--- Content provided by FirstRanker.com ---

  1. अशक्तैर्बलिनः शत्रोः कर्तव्यं प्रपलायनम् इत्यत्र बलिनः इति पदे का विभक्तिः ? 1
    1. पञ्चमी
    2. षष्ठी
    3. सप्तमी
    4. तृतीया
  2. --- Content provided by FirstRanker.com ---

  3. एषा सा दृश्यते सीते ! राजधानी पितुर्मम – इत्यत्र रेखाङ्कितपदे का विभक्तिः ? 1
    1. पञ्चमी
    2. षष्ठी
    3. प्रथमा
    4. चतुर्थी
  4. --- Content provided by FirstRanker.com ---

  5. लीलावती भास्कराचार्यस्य पुत्री आसीत, इत्यत्र 'आसीत्' इति पदे कः धातुः, कश्च लकारः ? 1
    1. आस् धातुः लट् लकार:
    2. अस् धातुः लङ् लकार:
    3. अस् धातुः लोट् लकार:
    4. आस् धातुः लङ् लकारः
  6. --- Content provided by FirstRanker.com ---

  7. आनन्दयति इति पदस्य बहुवचने किं भवति ? 1
    1. आनन्दायति
    2. आनन्दयेते
    3. आनन्दयतः
    4. आनन्दयन्ति
  8. --- Content provided by FirstRanker.com ---

  9. मे चरणौ पुरतः । इति अत्र रिक्तस्थाने किं क्रियापदं 1
    1. प्रवर्तते
    2. प्रवत्तिष्यते
    3. प्रवर्तेते
    4. प्रवर्तन्ते
  10. --- Content provided by FirstRanker.com ---

  11. 'यदहं न यास्यामि । भवद्भ्यां च यत् प्रतिभाति तत्कर्तव्यम्' – इति अत्र 'अहम्’ 1+1=2 'भवद्भ्याम्' च इति सर्वनाम पदद्वयं केभ्यः प्रयुक्तम् ?
  12. (i) स्वधर्मवर्तित्वम् किम् उच्यते ? 1+1=2 (ii) मनसः दमनं किमुच्यते ?
  13. सात्त्विकं दानं कीदृशं भवति ? 2

50/S/A/S/209-A 3

  1. अधोलिखितं नाटयांशं पठित्वा प्रदत्तप्रश्नान् उत्तरत दौवारिकः (संन्यासिनो हस्तं घृत्वा) इतस्तावत् सत्यं कथय, कस्त्वम् ? कुतः आयातः, केन वा प्रेषितः ? संन्यासी (स्मित्वेव) अथ त्वं मां मन्यसे ? दौवारिकः कस्याप्यन्यस्य वा गूढचरं मन्ये । तदादेशं पालयिष्यामि प्रभुवर्यस्य । संन्यासी त्यज ! नाहं पुनरायास्यामि । दयस्व, दयस्व । प्रश्नाः (i) दौवारिकः संन्यासिनं कं मन्यते ? (ii) संन्यासी दयायै कं प्रार्थयति ? (iii) 'मन्यसे' इति क्रियापदस्य कर्तृपदं किम् ? 1x3=3
  2. --- Content provided by FirstRanker.com ---

  3. अधोलिखितयोः एकस्य चरित्रचित्रणं पञ्चवाक्येषु संस्कृतेन लिखत । 5 कण्वः अथवा शकुन्तला
  4. तस्मात्सखा त्वमसि यन्मम तत्तवैव । 1×2=2 इत्यत्र (i) किं क्रियापदम् ? (ii) 'त्वम्' इति सर्वनामपदं कस्मै प्रयुक्तम् ?
  5. (i) वृक्षाणां फलानि केभ्यः भवन्ति ? 1+1=2 (ii) चन्दनवृक्षः कैः विहीनः भवति ?
  6. शरीरायासजननम् कर्म व्यायाम उच्यते । 1+1=2 लाघवं कर्मसामर्थ्यं दीप्ताऽग्निर्मेदसः क्षयम् । इति व्यायामेन किं लाभद्द्वयं भवति ?
  7. नाप्सु मूत्रं पुरीषं वा, ष्ठीवनं वा समुत्सृजत । 1+1=2 अमेध्यालिप्तमन्यद्वा लोहितं वा विषाणि वा ।। इति पद्ये 'रक्तम्', 'जलेषु' इति अर्थद्वये किं पदद्वयं प्रयुक्तम् ?
  8. --- Content provided by FirstRanker.com ---

  9. “ध्यायन् क्लेशान् स्वबन्धूनां, तद्धितैकपरायणः । विराजते मुनिर्बुद्धो, बोधिद्द्रुमतले यथा ।।" इति पद्ये – (i) किं क्रियापदम् ? 1 (ii) किं कर्तृपदम् ? 1 (iii) तेषां हिताय एव कृतप्रयत्नः इति कृते किं पदमत्र प्रयुक्तम् ? 1

50/S/A/S/209-A 4

  1. अधोलिखितपद्यांशस्य भावार्थे रिक्तस्थानानि पूरयत । 1x3=3 क्रोधः सुदुर्जयः शत्रुर्लोभो व्याधिरनन्तकः । सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः ।। भावार्थ : क्रोधस्य उपरि (i) दुर्लभः । लोभस्य कदापि (ii) न भवति । सज्जनः सर्वेषां (iii) हितं करोति । दुर्जनः निर्दयः भवति ।
  2. (i) ईशस्तिष्ठति वर्षातपयोः । 1+1=2 (ii) सलीलमीशः सृजति भुवम् । इति रेखाङ्कितपदद्वयमाधृत्य प्रश्ननिर्माणं कुरुत ।
  3. (i) प्राणानां श्रेष्ठता कथं सिध्यति ? 1+1=2 (ii) शक्रः किमर्थं मातलिं रथं परावर्तयितुं कथयति ?
  4. --- Content provided by FirstRanker.com ---

  5. (i) पञ्चतन्त्रम्, इति ग्रन्थस्य लेखकः कः ? 1+1=2 (ii) जातककथायाः कः पाठः युष्माकं पाठ्यपुस्तके सङ्कलितः ?
  6. ततः प्राणाः निर्गन्तुं प्रारभन्त । तस्मिन्नेव क्षणे सर्वाणि वाक्प्रभृतीनि इन्द्रियाणि पीडितानि अभवन् । कष्टेन च प्राणम् अवदन्-भगवन् : मा गच्छ । त्वमेव अस्मासु श्रेष्ठः । त्वमेव अस्माकं नियन्ता । प्रश्नाः (1) प्राणानां निर्गमनस्य प्रारम्भे कानि पीडितानि अभवन् ? (2) 'त्वमेव अस्मासु श्रेष्ठः' इति कानि कं वदन्ति ? (3) 'प्रारभन्त' इति क्रियापदस्य कर्तृपदं किम् ? 1×3=3
  7. लीलावती भास्कराचार्यस्य पुत्री आसीत् । पुत्रीं शिक्षमाणः सः तस्याः कृते मनोविनोदं युक्तं गणितं काव्यरूपेण अरचयत् । सः पशुपक्षिभ्रमरहंसादिमाध्यमेन गणितस्य जटिलप्रश्नान् अरचयत् तेषां समाधानं चापि अकरोत् । अतोऽयं ग्रन्थः लीलावती इति नाम्ना प्रसिद्धः प्रश्नाः (1) भास्कराचार्य: कं ग्रन्थमरचयत् ? (2) 'लीलावती' कस्य पुत्री आसीत् ? (3) भास्कराचार्यः गणितस्य प्रश्नान् केषां माध्यमेन रचितवान् ? 1x3=3
  8. कस्यचिदेकस्य पाठस्य सारांशं लिखत : (1) प्रेरणा (2) भारतीयविज्ञानम् (3) त्याज्यं न धैर्यम् 1x5=5

50/S/A/S/209-A 5

--- Content provided by FirstRanker.com ---

खंड-ख

अनुप्रयुक्त व्याकरणम्

  1. रेखाङ्कितपदानां सन्धिच्छेदं कृत्वा लिखत 1×2=2 (1) तस्मात्काय विशुद्ध्यर्थम् आदौ स्नानं विधीयते । (2) मन्दिरेषु भगवद्दर्शनं कुर्वन्ति ।
  2. सन्धिं कृत्वा लिखत 1x3=3 (1) किम् + नु हित्वा न शोचति ? (2) कः शत्रुः + दुर्जयः पुंसाम् ? (3) क्षमा च का परा प्र + उक्ता ?
  3. अधोलिखित वर्णेषु किं वर्णद्वयम् मूर्ध्वा प्रोच्यते ? 1+1=2 छ, त्, ऋ ष,
  4. --- Content provided by FirstRanker.com ---

  5. निम्नलिखितवाक्ययोः रिक्तस्थानानि समुचितसर्वनामपदाभ्यां पूरयत : 1×2=2 (1) माता भूमिः पुत्रः पृथिव्याः (अस्मद्) (2) मे सन्तु गृहे सदा । (तत्, स्त्री)
  6. रिक्तस्थानेषु अङ्कानां स्थाने संख्यावाचकपदानि लिखत – 1x3=3 (i) 3 गुणाः सन्ति गर्दभे । (ii) 4 गुणान् कुक्कुटः शिक्षयति । (iii) 2 चटके वृक्षे तिष्ठतः ।
  7. (i) गुणैः परवशीभूताः व्यवर्धन्त सहस्रशः 1+1=2 (ii) हन्त ! प्रतिनिवर्तन्ते अस्माकं सैनिकाः। रेखाङ्कितपदयोः कः धातुः, कश्च लकारः ?
  8. अधोलिखितवाक्ययोः कोष्ठे प्रदत्तधातुना सह निर्मितेन उचितेन क्रियापदेन रिक्तस्थानं पूरयत । 1x3=3 (i) जलं रक्षितम् । (रक्ष, लट्) (ii) स्वार्थान्धा जनाः अपकारं । (कृ, लट्) (iii) तस्मात् पादपाः । (घ्रा, लट्)
  9. समुचित समस्तपदं लिखत 1×2=2 (i) शिशूनां प्रेमी (ii) महान् आत्मा यस्य सः
  10. --- Content provided by FirstRanker.com ---

50/S/A/S/209-A 6

  1. अधोलिखितयोः समस्तपदयोः विग्रहं लिखत 1+1=2 (i) शकुन्तला पतिगृहं याति । (ii) तदिदं सरस्तीरम् ।
  2. रेखाङ्कितस्थाने किं पदं भविष्यति ? 1+1=2 (i) यदि त्वं मां न प्रतिरुन्धेः । (प्र + विश् + शतृ) (ii) त्वं सुवर्णं शक्नुयाः । (वि + धा + तुमुन्)
  3. रिक्तस्थानपूर्ति कुरुत 1+1=2 (i) त्वं बहिः आगच्छ । (देवालय) (ii) ईश: सह तिष्ठति । (तत्, पुं.)

खंड-ग

--- Content provided by FirstRanker.com ---

रचनाकौशलम्

  1. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् उत्तरत 1x5=5 सदाचारिपुरुषाणां व्यक्तित्वमनुपमं भवति । ते समुद्रवत् गम्भीराः, हिमालयवत् उच्चाः, धरणीव सहनशीलाः सूर्यवत् तीव्राः, चन्द्रवत् शीतलाश्च भवन्ति । ते यत् कथयन्ति तस्य पालनमपि कुर्वन्ति । “मनस्येकं, वचस्येकं, कर्मण्येकम्” इति तेषां व्यवहारः भवति । अतएव अस्माकं महर्षिमिः कथितम्-आचारः परमो धर्मः । अस्माकं पूर्वजाः सदाचारिणः आसन् । । महर्षिणा मनुना अपि कथितम् - आचारात् लभते ह्यायुः । आचारः सर्वधर्माणां मूर्धानमधिरोहति । सदाचारी जनः देवैरपि पूज्यते । सदाचरणेन एव रामः कृष्णः महात्मा बुद्धः, महावीरस्वामी च अद्यापि यशःशरीरेण जीवन्ति । अतः चरित्रमेव सर्वदैव संरक्षण् प्रश्नाः (i) सदाचारिणां व्यवहारः मनसि वचसि कर्मणि च संरक्षणीयम् भवति ? (ii) आचारात् किं किं लभ्यते ? (iii) किं सर्वदेव संरक्षणीयम् ? (iv) 'आसन्' इति क्रियापदस्य कर्तृपदं किम् ? (v) 'अनुपमम्' इति विशेषणस्य विशेष्यं किम् ?
  2. अधोलिखितविषयम् अधिकृत्य मञ्जूषापदसहायतया पञ्च वाक्यानि संस्कृतेन लेख्यानि 1×5=5 'वसुधैव कुटुम्बकम्' मञ्जूषा उदारचरितानां, सम्पूर्णजगत्, परिवारः, लघुचेतसां, मम, तव इति गणना, आत्मवत्, सर्वान् मनुष्यान्, परहिते निरताः, धारयन्ति, जीवनम्, वयं सर्वे, पुत्राः, एकस्य, परमात्मनः, देवाः, दानवाः ।
  3. भवान् सौम्यः । भवतां मित्रं राकेशः दूरदर्शनात् प्रसारिते नाटके भागं गृहीतवान्, सर्वोत्तम-अभिनयकृते पुरस्कारं च प्राप्तवान् । तं प्रति अभिनन्दनपत्रं मञ्जूषायां प्रदत्तैः शब्दैः रिक्तस्थानानि पूरयित्वा लिखतु । 1x5=5 जयपुरत : तिथि : प्रिय वयस्य राकेश नमस्ते । 'हृत्परिवर्तनम्' नाम नाटके त्वम् (i) कृतवान्, (ii) च प्राप्तवान् इति मया ज्ञातम् । विगत शनिवासरे (iii) नववादनकाले मया दूरदर्शनतः तस्य (iv) प्रसारणम् अपि दृष्टम् । अतीव (v) जाता । अभिनन्दयामि त्वाम् । तव मित्रम् सौम्य : मञ्जूषा पुरस्कारम्, संध्यायाम्, नाटकस्य, अभिनयम्, शोभनम्, प्रसन्नता
  4. अधोलिखितं चित्रं मञ्जूषा प्रदत्तशब्दानां सहायतया पञ्चवाक्येषु वर्णयत । 1x5=5 मञ्जूषा षष्ठी पूजनस्य, अवसरः, वृक्षस्य अधः, जनाः, बालकाः, महिलाः, स्नानं, जलमध्ये, स्थिताः, केचन, पूजां, कुर्वन्ति, जले जनानां, छाया, पवित्रं जलं, स्वच्छम्
  5. --- Content provided by FirstRanker.com ---

FirstRanker.com

50/S/A/S/209-A 8



--- Content provided by FirstRanker.com ---

This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling