This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling
This question paper consists 8 pages. Of this 42 questions.
अस्मिन् प्रश्नपत्रे 8 मुद्रित पृष्ठाः च सन्ति । द्विचत्वारिंशत् प्रश्नाः सन्ति ।
Roll No. |
अनुक्रमाङ्कः |
अङ्केषु |
Day and Date of Examination |
(परीक्षादिवसः दिनाङ्कश्च) |
Signature of Invigilators 1. |
(निरीक्षकहस्ताक्षरद्वयम्) |
2. |
SANSKRIT
--- Content provided by FirstRanker.com ---
संस्कृतम्
(209) |
Code No. |
कोड नं. |
50/S/A/S
SET A
सामान्य अनुदेशाः
- अनुक्रमाङ्कः प्रश्नपत्रस्य प्रथमपृष्ठे अवश्यमेव लेखनीयः ।
- निरीक्ष्यताम् यत् प्रश्नपत्रस्य पृष्ठसंख्या शीर्षे मुद्रितसंख्यानुसारमेव अस्ति । प्रश्नाः क्रमानुसारमेव सन्ति ।
- वस्तुनिष्ठप्रश्नेषु (A), (B), (C) वा (D) विकल्पेषु कोऽपि एकं उत्तरं चित्वा पृथक्रूपेण प्रदत्ते उत्तर- पुस्तिकामध्ये लिखेत्.
- वस्तुनिष्ठप्रश्नसहितं सम्पूर्णप्रश्नपत्रस्य उत्तराणि निर्धारितसमये एव लेखनीयानि ।
- उत्तरपुस्तिकायां परिचयचिह्नम् अथवा कुत्रापि निर्दिष्टस्थानेतरस्थलेषु अनुक्रमाङ्कलेखनं सर्वथा वर्जितम् अस्ति ।
- स्व-उत्तरपुस्तिकायां प्रश्नपत्रस्य कूट (कोड) संख्या 50/S/A/S, Set A अवश्यं लेखनीया ।
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
50/S/A/S/209-A
SANSRIT
(संस्कृतम्)
(209)
समय : होरात्रयम् ] [पूर्णाङ्काः – 100
--- Content provided by FirstRanker.com ---
निर्देशाः – (1) अस्मिन् प्रश्नपत्रे द्विचत्वारिंशत् प्रश्नाः सन्ति ।
(2) प्रत्येकम् प्रश्नस्य समक्षम् अङ्काः सूचिताः ।
(3) सर्वे प्रश्नाः अनिवार्याः ।
खण्ड-क
- एतत् शौचम् पञ्चशौचेषु न परिगण्यते 1
- मन:शौचम्
- कुलशौचम्
- वस्त्रशौचम्
- वाक्शौचम्
--- Content provided by FirstRanker.com ---
- बोपदेवः विद्यालयात् बहिः निरगच्छत् यतः 1
- सः अन्यत्र पठितुमिच्छति स्म ।
- सः परीक्षायामसफल: जातः ।
- सः कूपं द्रष्टुमिच्छति स्म ।
- सः शिलाखण्डे गर्तान् गणयितुमिच्छति स्म ।
--- Content provided by FirstRanker.com ---
- एतत् प्रीतिलक्षणं नास्ति 1
- ददाति
- प्रतिगृह्णाति
- उपदिशति
- भुंक्ते
--- Content provided by FirstRanker.com ---
- एषः शुनः गुणः नास्ति 1
- अल्पभोजी
- सुनिद्रः
- स्वल्पसन्तुष्टः
- स्वामिभक्तः
--- Content provided by FirstRanker.com ---
- केन किं न भवति ? 1
- वाचा भाषणम्
- श्रोत्राभ्यां श्रवणम्
- मनसा ध्यानम्
- नेत्राभ्यां श्वसनम्
--- Content provided by FirstRanker.com ---
50/S/A/S/209-A 2
--- Content provided by FirstRanker.com ---
- अशक्तैर्बलिनः शत्रोः कर्तव्यं प्रपलायनम् इत्यत्र बलिनः इति पदे का विभक्तिः ? 1
- पञ्चमी
- षष्ठी
- सप्तमी
- तृतीया
- एषा सा दृश्यते सीते ! राजधानी पितुर्मम – इत्यत्र रेखाङ्कितपदे का विभक्तिः ? 1
- पञ्चमी
- षष्ठी
- प्रथमा
- चतुर्थी
- लीलावती भास्कराचार्यस्य पुत्री आसीत, इत्यत्र 'आसीत्' इति पदे कः धातुः, कश्च लकारः ? 1
- आस् धातुः लट् लकार:
- अस् धातुः लङ् लकार:
- अस् धातुः लोट् लकार:
- आस् धातुः लङ् लकारः
- आनन्दयति इति पदस्य बहुवचने किं भवति ? 1
- आनन्दायति
- आनन्दयेते
- आनन्दयतः
- आनन्दयन्ति
- मे चरणौ पुरतः । इति अत्र रिक्तस्थाने किं क्रियापदं 1
- प्रवर्तते
- प्रवत्तिष्यते
- प्रवर्तेते
- प्रवर्तन्ते
- 'यदहं न यास्यामि । भवद्भ्यां च यत् प्रतिभाति तत्कर्तव्यम्' – इति अत्र 'अहम्’ 1+1=2 'भवद्भ्याम्' च इति सर्वनाम पदद्वयं केभ्यः प्रयुक्तम् ?
- (i) स्वधर्मवर्तित्वम् किम् उच्यते ? 1+1=2 (ii) मनसः दमनं किमुच्यते ?
- सात्त्विकं दानं कीदृशं भवति ? 2
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
50/S/A/S/209-A 3
- अधोलिखितं नाटयांशं पठित्वा प्रदत्तप्रश्नान् उत्तरत दौवारिकः (संन्यासिनो हस्तं घृत्वा) इतस्तावत् सत्यं कथय, कस्त्वम् ? कुतः आयातः, केन वा प्रेषितः ? संन्यासी (स्मित्वेव) अथ त्वं मां मन्यसे ? दौवारिकः कस्याप्यन्यस्य वा गूढचरं मन्ये । तदादेशं पालयिष्यामि प्रभुवर्यस्य । संन्यासी त्यज ! नाहं पुनरायास्यामि । दयस्व, दयस्व । प्रश्नाः (i) दौवारिकः संन्यासिनं कं मन्यते ? (ii) संन्यासी दयायै कं प्रार्थयति ? (iii) 'मन्यसे' इति क्रियापदस्य कर्तृपदं किम् ? 1x3=3
- अधोलिखितयोः एकस्य चरित्रचित्रणं पञ्चवाक्येषु संस्कृतेन लिखत । 5 कण्वः अथवा शकुन्तला
- तस्मात्सखा त्वमसि यन्मम तत्तवैव । 1×2=2 इत्यत्र (i) किं क्रियापदम् ? (ii) 'त्वम्' इति सर्वनामपदं कस्मै प्रयुक्तम् ?
- (i) वृक्षाणां फलानि केभ्यः भवन्ति ? 1+1=2 (ii) चन्दनवृक्षः कैः विहीनः भवति ?
- शरीरायासजननम् कर्म व्यायाम उच्यते । 1+1=2 लाघवं कर्मसामर्थ्यं दीप्ताऽग्निर्मेदसः क्षयम् । इति व्यायामेन किं लाभद्द्वयं भवति ?
- नाप्सु मूत्रं पुरीषं वा, ष्ठीवनं वा समुत्सृजत । 1+1=2 अमेध्यालिप्तमन्यद्वा लोहितं वा विषाणि वा ।। इति पद्ये 'रक्तम्', 'जलेषु' इति अर्थद्वये किं पदद्वयं प्रयुक्तम् ?
- “ध्यायन् क्लेशान् स्वबन्धूनां, तद्धितैकपरायणः । विराजते मुनिर्बुद्धो, बोधिद्द्रुमतले यथा ।।" इति पद्ये – (i) किं क्रियापदम् ? 1 (ii) किं कर्तृपदम् ? 1 (iii) तेषां हिताय एव कृतप्रयत्नः इति कृते किं पदमत्र प्रयुक्तम् ? 1
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
50/S/A/S/209-A 4
- अधोलिखितपद्यांशस्य भावार्थे रिक्तस्थानानि पूरयत । 1x3=3 क्रोधः सुदुर्जयः शत्रुर्लोभो व्याधिरनन्तकः । सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः ।। भावार्थ : क्रोधस्य उपरि (i) दुर्लभः । लोभस्य कदापि (ii) न भवति । सज्जनः सर्वेषां (iii) हितं करोति । दुर्जनः निर्दयः भवति ।
- (i) ईशस्तिष्ठति वर्षातपयोः । 1+1=2 (ii) सलीलमीशः सृजति भुवम् । इति रेखाङ्कितपदद्वयमाधृत्य प्रश्ननिर्माणं कुरुत ।
- (i) प्राणानां श्रेष्ठता कथं सिध्यति ? 1+1=2 (ii) शक्रः किमर्थं मातलिं रथं परावर्तयितुं कथयति ?
- (i) पञ्चतन्त्रम्, इति ग्रन्थस्य लेखकः कः ? 1+1=2 (ii) जातककथायाः कः पाठः युष्माकं पाठ्यपुस्तके सङ्कलितः ?
- ततः प्राणाः निर्गन्तुं प्रारभन्त । तस्मिन्नेव क्षणे सर्वाणि वाक्प्रभृतीनि इन्द्रियाणि पीडितानि अभवन् । कष्टेन च प्राणम् अवदन्-भगवन् : मा गच्छ । त्वमेव अस्मासु श्रेष्ठः । त्वमेव अस्माकं नियन्ता । प्रश्नाः (1) प्राणानां निर्गमनस्य प्रारम्भे कानि पीडितानि अभवन् ? (2) 'त्वमेव अस्मासु श्रेष्ठः' इति कानि कं वदन्ति ? (3) 'प्रारभन्त' इति क्रियापदस्य कर्तृपदं किम् ? 1×3=3
- लीलावती भास्कराचार्यस्य पुत्री आसीत् । पुत्रीं शिक्षमाणः सः तस्याः कृते मनोविनोदं युक्तं गणितं काव्यरूपेण अरचयत् । सः पशुपक्षिभ्रमरहंसादिमाध्यमेन गणितस्य जटिलप्रश्नान् अरचयत् तेषां समाधानं चापि अकरोत् । अतोऽयं ग्रन्थः लीलावती इति नाम्ना प्रसिद्धः प्रश्नाः (1) भास्कराचार्य: कं ग्रन्थमरचयत् ? (2) 'लीलावती' कस्य पुत्री आसीत् ? (3) भास्कराचार्यः गणितस्य प्रश्नान् केषां माध्यमेन रचितवान् ? 1x3=3
- कस्यचिदेकस्य पाठस्य सारांशं लिखत : (1) प्रेरणा (2) भारतीयविज्ञानम् (3) त्याज्यं न धैर्यम् 1x5=5
--- Content provided by FirstRanker.com ---
50/S/A/S/209-A 5
--- Content provided by FirstRanker.com ---
खंड-ख
अनुप्रयुक्त व्याकरणम्
- रेखाङ्कितपदानां सन्धिच्छेदं कृत्वा लिखत 1×2=2 (1) तस्मात्काय विशुद्ध्यर्थम् आदौ स्नानं विधीयते । (2) मन्दिरेषु भगवद्दर्शनं कुर्वन्ति ।
- सन्धिं कृत्वा लिखत 1x3=3 (1) किम् + नु हित्वा न शोचति ? (2) कः शत्रुः + दुर्जयः पुंसाम् ? (3) क्षमा च का परा प्र + उक्ता ?
- अधोलिखित वर्णेषु किं वर्णद्वयम् मूर्ध्वा प्रोच्यते ? 1+1=2 छ, त्, ऋ ष,
- निम्नलिखितवाक्ययोः रिक्तस्थानानि समुचितसर्वनामपदाभ्यां पूरयत : 1×2=2 (1) माता भूमिः पुत्रः पृथिव्याः (अस्मद्) (2) मे सन्तु गृहे सदा । (तत्, स्त्री)
- रिक्तस्थानेषु अङ्कानां स्थाने संख्यावाचकपदानि लिखत – 1x3=3 (i) 3 गुणाः सन्ति गर्दभे । (ii) 4 गुणान् कुक्कुटः शिक्षयति । (iii) 2 चटके वृक्षे तिष्ठतः ।
- (i) गुणैः परवशीभूताः व्यवर्धन्त सहस्रशः 1+1=2 (ii) हन्त ! प्रतिनिवर्तन्ते अस्माकं सैनिकाः। रेखाङ्कितपदयोः कः धातुः, कश्च लकारः ?
- अधोलिखितवाक्ययोः कोष्ठे प्रदत्तधातुना सह निर्मितेन उचितेन क्रियापदेन रिक्तस्थानं पूरयत । 1x3=3 (i) जलं रक्षितम् । (रक्ष, लट्) (ii) स्वार्थान्धा जनाः अपकारं । (कृ, लट्) (iii) तस्मात् पादपाः । (घ्रा, लट्)
- समुचित समस्तपदं लिखत 1×2=2 (i) शिशूनां प्रेमी (ii) महान् आत्मा यस्य सः
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
50/S/A/S/209-A 6
- अधोलिखितयोः समस्तपदयोः विग्रहं लिखत 1+1=2 (i) शकुन्तला पतिगृहं याति । (ii) तदिदं सरस्तीरम् ।
- रेखाङ्कितस्थाने किं पदं भविष्यति ? 1+1=2 (i) यदि त्वं मां न प्रतिरुन्धेः । (प्र + विश् + शतृ) (ii) त्वं सुवर्णं शक्नुयाः । (वि + धा + तुमुन्)
- रिक्तस्थानपूर्ति कुरुत 1+1=2 (i) त्वं बहिः आगच्छ । (देवालय) (ii) ईश: सह तिष्ठति । (तत्, पुं.)
खंड-ग
--- Content provided by FirstRanker.com ---
रचनाकौशलम्
- अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् उत्तरत 1x5=5 सदाचारिपुरुषाणां व्यक्तित्वमनुपमं भवति । ते समुद्रवत् गम्भीराः, हिमालयवत् उच्चाः, धरणीव सहनशीलाः सूर्यवत् तीव्राः, चन्द्रवत् शीतलाश्च भवन्ति । ते यत् कथयन्ति तस्य पालनमपि कुर्वन्ति । “मनस्येकं, वचस्येकं, कर्मण्येकम्” इति तेषां व्यवहारः भवति । अतएव अस्माकं महर्षिमिः कथितम्-आचारः परमो धर्मः । अस्माकं पूर्वजाः सदाचारिणः आसन् । । महर्षिणा मनुना अपि कथितम् - आचारात् लभते ह्यायुः । आचारः सर्वधर्माणां मूर्धानमधिरोहति । सदाचारी जनः देवैरपि पूज्यते । सदाचरणेन एव रामः कृष्णः महात्मा बुद्धः, महावीरस्वामी च अद्यापि यशःशरीरेण जीवन्ति । अतः चरित्रमेव सर्वदैव संरक्षण् प्रश्नाः (i) सदाचारिणां व्यवहारः मनसि वचसि कर्मणि च संरक्षणीयम् भवति ? (ii) आचारात् किं किं लभ्यते ? (iii) किं सर्वदेव संरक्षणीयम् ? (iv) 'आसन्' इति क्रियापदस्य कर्तृपदं किम् ? (v) 'अनुपमम्' इति विशेषणस्य विशेष्यं किम् ?
- अधोलिखितविषयम् अधिकृत्य मञ्जूषापदसहायतया पञ्च वाक्यानि संस्कृतेन लेख्यानि 1×5=5 'वसुधैव कुटुम्बकम्' मञ्जूषा उदारचरितानां, सम्पूर्णजगत्, परिवारः, लघुचेतसां, मम, तव इति गणना, आत्मवत्, सर्वान् मनुष्यान्, परहिते निरताः, धारयन्ति, जीवनम्, वयं सर्वे, पुत्राः, एकस्य, परमात्मनः, देवाः, दानवाः ।
- भवान् सौम्यः । भवतां मित्रं राकेशः दूरदर्शनात् प्रसारिते नाटके भागं गृहीतवान्, सर्वोत्तम-अभिनयकृते पुरस्कारं च प्राप्तवान् । तं प्रति अभिनन्दनपत्रं मञ्जूषायां प्रदत्तैः शब्दैः रिक्तस्थानानि पूरयित्वा लिखतु । 1x5=5 जयपुरत : तिथि : प्रिय वयस्य राकेश नमस्ते । 'हृत्परिवर्तनम्' नाम नाटके त्वम् (i) कृतवान्, (ii) च प्राप्तवान् इति मया ज्ञातम् । विगत शनिवासरे (iii) नववादनकाले मया दूरदर्शनतः तस्य (iv) प्रसारणम् अपि दृष्टम् । अतीव (v) जाता । अभिनन्दयामि त्वाम् । तव मित्रम् सौम्य : मञ्जूषा पुरस्कारम्, संध्यायाम्, नाटकस्य, अभिनयम्, शोभनम्, प्रसन्नता
- अधोलिखितं चित्रं मञ्जूषा प्रदत्तशब्दानां सहायतया पञ्चवाक्येषु वर्णयत । 1x5=5 मञ्जूषा षष्ठी पूजनस्य, अवसरः, वृक्षस्य अधः, जनाः, बालकाः, महिलाः, स्नानं, जलमध्ये, स्थिताः, केचन, पूजां, कुर्वन्ति, जले जनानां, छाया, पवित्रं जलं, स्वच्छम्
--- Content provided by FirstRanker.com ---
50/S/A/S/209-A 8
--- Content provided by FirstRanker.com ---
This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling