FirstRanker Logo

FirstRanker.com - FirstRanker's Choice is a hub of Question Papers & Study Materials for B-Tech, B.E, M-Tech, MCA, M.Sc, MBBS, BDS, MBA, B.Sc, Degree, B.Sc Nursing, B-Pharmacy, D-Pharmacy, MD, Medical, Dental, Engineering students. All services of FirstRanker.com are FREE

📱

Get the MBBS Question Bank Android App

Access previous years' papers, solved question papers, notes, and more on the go!

Install From Play Store

Download NIOS 10th Class April 2012 209 Sanskrit Question Paper

Download NIOS (National Institute of Open Schooling) Class 10 (Secondary) April 2012 209 Sanskrit Question Paper

This post was last modified on 22 January 2020

This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling


Firstranker's choice

www.FirstRanker.com

This question paper consists of 37 questions and 8 printed pages.

--- Content provided by FirstRanker.com ---

अस्मिन् प्रश्नपत्रे 37 प्रश्नाः 8 मुद्रित पृष्ठाः च सन्ति ।

Roll No. अनुक्रमाङ्कः अङ्केषु Day and Date of Examination (परीक्षादिवसः दिनाङ्कश्च)
Signature of Invigilators (निरीक्षकहस्ताक्षरद्वयम्)

SANSKRIT संस्कृतम् (209) Code No. 44/S/A/S कूट सं.

सामान्य अनुदेशाः :

  1. अनुक्रमाङ्कः प्रश्नपत्रस्य प्रथमपृष्ठे अवश्यमेव लेखनीयः ।
  2. निरीक्ष्यताम् यत् प्रश्नपत्रस्य पृष्ठसंख्या प्रश्नानां संख्या च प्रथमपृष्ठस्य शीर्षे मुद्रितसंख्यानुसारमेव अस्ति। प्रश्नाः क्रमानुसारमेव सन्ति ।
  3. वस्तुनिष्ठप्रश्नेषु (A), (B), (C) वा (D) विकल्पेषु कोऽपि एकं उत्तरं चित्वा पृथकरूपेण प्रदत्ते उत्तर-पुस्तिकामध्ये लिखेत् ।
  4. --- Content provided by FirstRanker.com ---

  5. वस्तुनिष्ठप्रश्नसहितं सम्पूर्णप्रश्नपत्रस्य उत्तराणि निर्धारितसमये एव लेखनीयानि ।
  6. उत्तरपुस्तिकायां परिचयचिह्नम् अथवा कुत्रापि निर्दिष्टस्थानेतरस्थलेषु अनुक्रमाङ्कलेखनं सर्वथा वर्जितम् अस्ति ।
  7. स्व-उत्तरपुस्तिकायां प्रश्नपत्रस्य कूट (कोड) संख्या 44/S/A/S अवश्यं लेखनीया ।

44/S/A/S-99209

[Contd...]

--- Content provided by FirstRanker.com ---

Firstranker's choice

समय : होरात्रयम् पूर्णाङ्काः - 100

संस्कृतम् (209)

निर्देशाः

  1. अस्मिन् प्रश्नपत्रे सप्तत्रिंशत् प्रश्नाः सन्ति ।
  2. प्रत्येकप्रश्नस्य समक्षम् अङ्काः सूचिताः ।
  3. सर्वे प्रश्नाः अनिवार्याः ।
  4. --- Content provided by FirstRanker.com ---

  1. 'प्रेरणा' इति पाठानुसारं बोपदेवः कं ग्रन्थम् अरचयत् । 1
    1. ज्योतिषम्
    2. व्याकरणम्
    3. छन्दःशास्त्रम्
    4. कथासाहित्यम्
  2. --- Content provided by FirstRanker.com ---

  3. 'त्याज्यं न धैर्यम्' इति पाठे "मित्रस्य मरणं न चिन्तयामि" इति कः कं प्रति कथयति ? 1
    1. मकरः वानरं प्रति
    2. वानरः मकरं प्रति
    3. मकरः मकरीं प्रति
    4. मकरी मकरं प्रति
  4. --- Content provided by FirstRanker.com ---

  5. 'सदाचारः' इति पाठे पण्डितबुद्धयः नराः कथं न व्यवहरन्ति ? 1
    1. आपत्सु न मुह्यन्ति
    2. नष्टं न शोचन्ति
    3. वृत्तं यत्नेन रक्षन्ति
    4. अप्राप्यं वाञ्छन्ति
  6. --- Content provided by FirstRanker.com ---

  7. 'जानासि' इति क्रियापदस्य उत्तमपुरुषे किं रूपं भविष्यति ? 1
    1. जानामि
    2. ज्ञातम्
    3. जानीमः
    4. जानाति
  8. --- Content provided by FirstRanker.com ---

44/S/A/S-99209

[Contd...]

Firstranker's choice

  1. यक्षयुधिष्ठिरसंवादानुसारं किं हित्वा प्रियः भवति ? 1
    1. क्रोधम्
    2. कामम्
    3. --- Content provided by FirstRanker.com ---

    4. मानम्
    5. लोभम्
  2. एतत् वाक्यम् अशुद्धम् अस्ति 1
    1. ज्येष्ठः भवान् कुलं पालय ।
    2. अहं त्वया सह चलामि ।
    3. --- Content provided by FirstRanker.com ---

    4. अहमेव अनेन सह गच्छामि ।
    5. किमर्थम् अस्मान् निवारयसि त्वम् ।
  3. अस्मिन् पदे एव 'ल्यप्' प्रत्ययः नास्ति 1
    1. संयम्य
    2. आगत्य
    3. --- Content provided by FirstRanker.com ---

    4. शब्दापय
    5. प्रविश्य
  4. एतत् पदम् अव्ययम् नास्ति 1
    1. --- Content provided by FirstRanker.com ---

    2. सः
    3. वा
  5. आर्यभटीयम् केन विरचितम् ? तस्य जन्म कदा अभूत् ? 1+1=2
  6. 'भो मध्यम ! अस्मान् परित्रायस्व । एष राक्षसः अस्मान् हन्तुम् इच्छति ।' अस्मिन् कथने कोऽयं मध्यमः ? कश्च राक्षसः ? 1+1=2
  7. --- Content provided by FirstRanker.com ---

  8. 'यस्मिन् शरीरात् निर्गते तत् शरीरं नश्येत् स वः श्रेष्ठः' इति कथनेन कस्मिन् शरीरात् निर्गते शरीरं नश्यति ? सः च केषु श्रेष्ठः ? 1+1=2
  9. वृक्षाः स्वयम् कुत्र तिष्ठन्ति ? केभ्यश्च छायां प्रयच्छन्ति ? 1+1=2
  10. चलन्ति गिरयः कामं युगान्तपवनाहृताः । कृच्छेऽपि न चलत्येव धीराणां निश्चलं मनः । इति पद्यानुसारं कीदृशाः अपि पर्वताः चलन्ति, केषां मनः च विपत्सु अपि चलति ? 2
  11. दृश्यतेऽसौ महान् सीते ! सविद्युदिव तोयदः । ऋष्यमूको गिरिवरः, काञ्चनैर्धातुभिर्वृतः । इति पद्ये 'मेघः', 'श्रेष्ठपर्वतः' इति पदयोः स्थाने किं पदद्वयं प्रयुक्तम् ? 1+1=2
  12. 'अतः श्वः प्रभाते अत्रागत्य मत्स्यसंक्षयं करिष्याम इति ।' इति वाक्ये कानि चत्वारि अव्ययपदानि प्रयुक्तानि ? ×4=2
  13. --- Content provided by FirstRanker.com ---

  14. 'एतयोः ग्रहाणां गतिः तेषां प्रभावाश्च वर्णिताः सन्ति ।' इति वाक्ये किं पदद्वयं षष्ठ्यन्तं विद्यते ? 1+1=2
  15. अधोलिखितवाक्यद्वये रिक्तस्थानानि पूरयत 1+1=2
    1. पुत्रः धारानगरं __________ (प्र + आप् + ल्यप्) राजद्वारम् उपतिष्ठति ।
    2. मम सङ्केतं __________ (ज्ञा + त्वा) प्रत्युत्तरम् अपि अनेन प्रदत्तम् ।
  16. अधोलिखितवाक्यद्वये रिक्तस्थाने क्रियापदं पूरयत 1+1=2
    1. क्षीयते __________ (वृध्) चैव, न समुद्रो न चन्द्रमाः ।
    2. --- Content provided by FirstRanker.com ---

    3. विद्वान् सर्वत्र __________ (पूज्)
  17. 'करुणापराः हि साधवः' इति पाठे देवाधिपेन शक्रेण केषु करुणा प्रदर्शिता, किमर्थञ्च मातलिः रथं निवर्तयितुं नेच्छति स्म, अन्ते च रथनिवर्तनस्य कः परिणामः अभवत् ? 1×3=3
  18. अभ्यङ्गेन शरीरे के के लाभाः भवन्ति ? त्रीन् लाभान् लिखत । 1×3=3
  19. 'अनागतं यः कुरुते सःशोभते' इति पाठे सिंहस्य किं नाम आसीत्, सः गुहाम् आसाद्य किं चिन्तयति कश्च तत्र आगच्छति ? 1×3=3
  20. --- Content provided by FirstRanker.com ---

  21. ब्रह्मचर्यम् अहिंसा च कीदृशं तपः, मनःप्रसादः, सौम्यत्वं कीदृशं तपः, स्वाध्यायाभसनं च कीदृशं तपः उच्यते ? 1×3=3
  22. दुर्लभं त्रयमेवेतत् देवानुग्रहहेतुकम्, मनुष्यत्वं मुमुक्षत्वं महापुरुषसंश्रयः । इति पद्यं कस्मात् ग्रन्थात् उद्धृतम्, कः च तस्य ग्रन्थस्य रचयिता, कानि त्रीणि च दुर्लभानि ? एतैः त्रिभिः किं प्राप्यते ? 1+1+1=3
  23. चन्द्रकेतुः केन सह युद्धं करोति ? चन्द्रकेतुः लवस्य कैः गुणैः आकृष्टः भवति चन्द्रकेतुः च एकाकिनं लवे दृष्ट्वा सैनिकान् कथमधिक्षिपति ? 3
  24. 'समानी वः आकूतिः समाना हृदयानि वः' इति पंक्तौ 'चिन्तनम्' 'युष्माकं' इति पदयोः स्थाने किं पदद्वयं प्रयुक्तम् ? किं 'समाना' इति पदं शुद्धम् ? 1×3=3
  25. 'अर्हतानां तु विनयमूलमेव धर्मः, आचार्याः अपि विनीतानाम् उपर्येव कृपां कुर्वन्ति' इति वाक्ये 'योग्यानाम्' इति कृते किं पदं प्रयुक्तम् ? के च विनीतानाम् उपरि एव कृपां कुर्वन्ति ? अनेन का शिक्षा प्राप्यते ? 1×3=3
  26. --- Content provided by FirstRanker.com ---

  27. अधोलिखितपद्यस्य अन्वये रिक्तस्थानपूर्तिं कुरुत । 1×3=3

    पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि ।

    अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः ॥

    अन्वयः

    पादपाः __________ तथा विविधैः गन्धैः __________ च धूपैः अरोगाः पुष्पिताः सन्ति __________ जिघ्रन्ति ।

  28. --- Content provided by FirstRanker.com ---

  29. अधोलिखितां पंक्तिं पठित्वा प्रदत्तप्रश्नान् उत्तरत 1×3=3

    'गुरुवचनम् अमलमपि सलिलम् इव महदुपजनयति श्रवणस्थितं शूलम् अभव्यस्य, इतरस्य तु करिणः शंखाभरणमिव आननशोभासमुदयम् अधिकतरमुपजनयति ।'

    प्रश्नाः

    1. गुरुवचनं कस्य कृते वेदनाजनकं भवति ?
    2. मुखस्य कृते किं पदमत्र प्रयुक्तम् ?
    3. 'अमलम्' इति पदं कस्य विशेषणम् ?
    4. --- Content provided by FirstRanker.com ---

  30. अधोलिखितगद्यांशं पठित्वा प्रदत्तप्रश्नान् उत्तरत 1×3=3

    "राजन् ! मन्त्रसिद्धिम् इच्छन् अहं भवतः सहायतां वाञ्छामि । आगामिन्यां कृष्णचतुर्दश्यां रात्रौ महाश्मशानस्य समीपे वटवृक्षस्य अधः अहं भवन्तं प्रतीक्षिष्ये ।"

    प्रश्नाः

    1. कः मन्त्रसिद्धिम् इच्छति ?
    2. 'भवन्तम्' इति सर्वनामपदं कस्मै प्रयुक्तम् ?
    3. --- Content provided by FirstRanker.com ---

    4. मन्त्रसिद्ध्यर्थं राज्ञः आगमनाय कः समयः स्थानञ्च निश्चितम् कृतम् ।
  31. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नान् उत्तरत 1×3=3

    माण्डले निर्जनस्थाने नीतोऽसौ सुविचारकः ।

    लिखितं कर्मयोगस्य रहस्यं श्रेष्ठमद्भुतम् ॥

    प्रश्नाः

    --- Content provided by FirstRanker.com ---

    1. सुविचारकः असौ कः आसीत् ?
    2. सः कुत्र कारागारे नीतः ?
    3. तत्र कारावासे तेन किं लिखितम् ?
  32. अधोलिखितं नाट्यांशं आधारीकृत्य प्रश्नान् उत्तरत 1×3=3

    शार्ङ्गरवः भगवन् । ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं सरस्तीरम्, अत्र सन्दिश्य प्रतिगन्तुमर्हसि ।

    --- Content provided by FirstRanker.com ---

    कण्वः सा त्वं गुरून् शुश्रुषस्व । परिजनेषु बाहुल्येन उदारा भव । अगर्विता भव । एवं युवतयः गृहिणीपदं यान्ति ।

    गौतमी जाते ! एतत् खलु सर्वम् अवधारय ।

    प्रश्नाः

    1. प्रस्थानकाले का खलु परम्परा आसीत् ?
    2. युवतयः गृहिणीपदं कथं यान्ति ?
    3. --- Content provided by FirstRanker.com ---

    4. गौतमी शकुन्तला किम् अवधारयितुं कथयति ?
  33. भारतस्य वैशिष्ट्यं त्रिषु पंक्तिषु वर्णयत । 1×3=3
  34. अधोलिखितेषु कस्यचिदेकस्य विशिष्टं योगदानं षड्वाक्येषु लिखत । 1×6=6
    1. बोधिसत्त्वः करुणापराः हि साधवः ।
    2. बाणभट्टः कादम्बरीतः अजलं स्नानम् ।
    3. --- Content provided by FirstRanker.com ---

    4. लोकमान्यः तिलकः स्वतन्त्रता जन्मसिद्धः अधिकारः ।
  35. अधोलिखित कथासु एकस्याः सारं षड्वाक्येषु लिखत 1×6=6
    1. त्याज्यं न धैर्यम्
    2. यद्भविष्यो विनश्यति
    3. प्राणस्य श्रेष्ठत्वम्
    4. --- Content provided by FirstRanker.com ---

  36. अधोलिखितेषु कस्यचिदेकस्य चरित्रं षड्वाक्येषु वर्णयत 1×6=6
    1. राजा त्रिविक्रमसेनः
    2. कण्वः
    3. बोपदेवः
  37. --- Content provided by FirstRanker.com ---

  38. कमपि एकं विषयम् अधिकृत्य षड्वाक्येषु एकमनुच्छेदं लिखत 1×6=6
    1. धर्मलक्षणम्
    2. स्वास्थ्यम्
    3. गुरूपदेशः
  39. स्वमित्रं प्रति नववर्षस्य आगमनमधिकृत्य शुभकामनाः प्रेषयितुं पत्रं लिखत । 1+1+2+1+1=6
  40. --- Content provided by FirstRanker.com ---

44/S/A/S-99209

[21000]



--- Content provided by FirstRanker.com ---

This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling