This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling
This question paper consists of 37 questions and 8 printed pages.
--- Content provided by FirstRanker.com ---
अस्मिन् प्रश्नपत्रे 37 प्रश्नाः 8 मुद्रित पृष्ठाः च सन्ति ।
Roll No. अनुक्रमाङ्कः अङ्केषु | Day and Date of Examination (परीक्षादिवसः दिनाङ्कश्च) |
Signature of Invigilators (निरीक्षकहस्ताक्षरद्वयम्) |
SANSKRIT संस्कृतम् (209) Code No. 44/S/A/S कूट सं.
सामान्य अनुदेशाः :
- अनुक्रमाङ्कः प्रश्नपत्रस्य प्रथमपृष्ठे अवश्यमेव लेखनीयः ।
- निरीक्ष्यताम् यत् प्रश्नपत्रस्य पृष्ठसंख्या प्रश्नानां संख्या च प्रथमपृष्ठस्य शीर्षे मुद्रितसंख्यानुसारमेव अस्ति। प्रश्नाः क्रमानुसारमेव सन्ति ।
- वस्तुनिष्ठप्रश्नेषु (A), (B), (C) वा (D) विकल्पेषु कोऽपि एकं उत्तरं चित्वा पृथकरूपेण प्रदत्ते उत्तर-पुस्तिकामध्ये लिखेत् ।
- वस्तुनिष्ठप्रश्नसहितं सम्पूर्णप्रश्नपत्रस्य उत्तराणि निर्धारितसमये एव लेखनीयानि ।
- उत्तरपुस्तिकायां परिचयचिह्नम् अथवा कुत्रापि निर्दिष्टस्थानेतरस्थलेषु अनुक्रमाङ्कलेखनं सर्वथा वर्जितम् अस्ति ।
- स्व-उत्तरपुस्तिकायां प्रश्नपत्रस्य कूट (कोड) संख्या 44/S/A/S अवश्यं लेखनीया ।
--- Content provided by FirstRanker.com ---
44/S/A/S-99209
--- Content provided by FirstRanker.com ---
समय : होरात्रयम् | पूर्णाङ्काः - 100 |
संस्कृतम् (209)
निर्देशाः
- अस्मिन् प्रश्नपत्रे सप्तत्रिंशत् प्रश्नाः सन्ति ।
- प्रत्येकप्रश्नस्य समक्षम् अङ्काः सूचिताः ।
- सर्वे प्रश्नाः अनिवार्याः ।
--- Content provided by FirstRanker.com ---
- 'प्रेरणा' इति पाठानुसारं बोपदेवः कं ग्रन्थम् अरचयत् । 1
- ज्योतिषम्
- व्याकरणम्
- छन्दःशास्त्रम्
- कथासाहित्यम्
- 'त्याज्यं न धैर्यम्' इति पाठे "मित्रस्य मरणं न चिन्तयामि" इति कः कं प्रति कथयति ? 1
- मकरः वानरं प्रति
- वानरः मकरं प्रति
- मकरः मकरीं प्रति
- मकरी मकरं प्रति
- 'सदाचारः' इति पाठे पण्डितबुद्धयः नराः कथं न व्यवहरन्ति ? 1
- आपत्सु न मुह्यन्ति
- नष्टं न शोचन्ति
- वृत्तं यत्नेन रक्षन्ति
- अप्राप्यं वाञ्छन्ति
- 'जानासि' इति क्रियापदस्य उत्तमपुरुषे किं रूपं भविष्यति ? 1
- जानामि
- ज्ञातम्
- जानीमः
- जानाति
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
44/S/A/S-99209
- यक्षयुधिष्ठिरसंवादानुसारं किं हित्वा प्रियः भवति ? 1
- क्रोधम्
- कामम्
- मानम्
- लोभम्
--- Content provided by FirstRanker.com ---
- एतत् वाक्यम् अशुद्धम् अस्ति 1
- ज्येष्ठः भवान् कुलं पालय ।
- अहं त्वया सह चलामि ।
- अहमेव अनेन सह गच्छामि ।
- किमर्थम् अस्मान् निवारयसि त्वम् ।
--- Content provided by FirstRanker.com ---
- अस्मिन् पदे एव 'ल्यप्' प्रत्ययः नास्ति 1
- संयम्य
- आगत्य
- शब्दापय
- प्रविश्य
--- Content provided by FirstRanker.com ---
- एतत् पदम् अव्ययम् नास्ति 1
- च
- न
- सः
- वा
--- Content provided by FirstRanker.com ---
- आर्यभटीयम् केन विरचितम् ? तस्य जन्म कदा अभूत् ? 1+1=2
- 'भो मध्यम ! अस्मान् परित्रायस्व । एष राक्षसः अस्मान् हन्तुम् इच्छति ।' अस्मिन् कथने कोऽयं मध्यमः ? कश्च राक्षसः ? 1+1=2
- 'यस्मिन् शरीरात् निर्गते तत् शरीरं नश्येत् स वः श्रेष्ठः' इति कथनेन कस्मिन् शरीरात् निर्गते शरीरं नश्यति ? सः च केषु श्रेष्ठः ? 1+1=2
- वृक्षाः स्वयम् कुत्र तिष्ठन्ति ? केभ्यश्च छायां प्रयच्छन्ति ? 1+1=2
- चलन्ति गिरयः कामं युगान्तपवनाहृताः । कृच्छेऽपि न चलत्येव धीराणां निश्चलं मनः । इति पद्यानुसारं कीदृशाः अपि पर्वताः चलन्ति, केषां मनः च विपत्सु अपि चलति ? 2
- दृश्यतेऽसौ महान् सीते ! सविद्युदिव तोयदः । ऋष्यमूको गिरिवरः, काञ्चनैर्धातुभिर्वृतः । इति पद्ये 'मेघः', 'श्रेष्ठपर्वतः' इति पदयोः स्थाने किं पदद्वयं प्रयुक्तम् ? 1+1=2
- 'अतः श्वः प्रभाते अत्रागत्य मत्स्यसंक्षयं करिष्याम इति ।' इति वाक्ये कानि चत्वारि अव्ययपदानि प्रयुक्तानि ? ×4=2
- 'एतयोः ग्रहाणां गतिः तेषां प्रभावाश्च वर्णिताः सन्ति ।' इति वाक्ये किं पदद्वयं षष्ठ्यन्तं विद्यते ? 1+1=2
- अधोलिखितवाक्यद्वये रिक्तस्थानानि पूरयत 1+1=2
- पुत्रः धारानगरं __________ (प्र + आप् + ल्यप्) राजद्वारम् उपतिष्ठति ।
- मम सङ्केतं __________ (ज्ञा + त्वा) प्रत्युत्तरम् अपि अनेन प्रदत्तम् ।
- अधोलिखितवाक्यद्वये रिक्तस्थाने क्रियापदं पूरयत 1+1=2
- क्षीयते __________ (वृध्) चैव, न समुद्रो न चन्द्रमाः ।
- विद्वान् सर्वत्र __________ (पूज्)
--- Content provided by FirstRanker.com ---
- 'करुणापराः हि साधवः' इति पाठे देवाधिपेन शक्रेण केषु करुणा प्रदर्शिता, किमर्थञ्च मातलिः रथं निवर्तयितुं नेच्छति स्म, अन्ते च रथनिवर्तनस्य कः परिणामः अभवत् ? 1×3=3
- अभ्यङ्गेन शरीरे के के लाभाः भवन्ति ? त्रीन् लाभान् लिखत । 1×3=3
- 'अनागतं यः कुरुते सःशोभते' इति पाठे सिंहस्य किं नाम आसीत्, सः गुहाम् आसाद्य किं चिन्तयति कश्च तत्र आगच्छति ? 1×3=3
- ब्रह्मचर्यम् अहिंसा च कीदृशं तपः, मनःप्रसादः, सौम्यत्वं कीदृशं तपः, स्वाध्यायाभसनं च कीदृशं तपः उच्यते ? 1×3=3
- दुर्लभं त्रयमेवेतत् देवानुग्रहहेतुकम्, मनुष्यत्वं मुमुक्षत्वं महापुरुषसंश्रयः । इति पद्यं कस्मात् ग्रन्थात् उद्धृतम्, कः च तस्य ग्रन्थस्य रचयिता, कानि त्रीणि च दुर्लभानि ? एतैः त्रिभिः किं प्राप्यते ? 1+1+1=3
- चन्द्रकेतुः केन सह युद्धं करोति ? चन्द्रकेतुः लवस्य कैः गुणैः आकृष्टः भवति चन्द्रकेतुः च एकाकिनं लवे दृष्ट्वा सैनिकान् कथमधिक्षिपति ? 3
- 'समानी वः आकूतिः समाना हृदयानि वः' इति पंक्तौ 'चिन्तनम्' 'युष्माकं' इति पदयोः स्थाने किं पदद्वयं प्रयुक्तम् ? किं 'समाना' इति पदं शुद्धम् ? 1×3=3
- 'अर्हतानां तु विनयमूलमेव धर्मः, आचार्याः अपि विनीतानाम् उपर्येव कृपां कुर्वन्ति' इति वाक्ये 'योग्यानाम्' इति कृते किं पदं प्रयुक्तम् ? के च विनीतानाम् उपरि एव कृपां कुर्वन्ति ? अनेन का शिक्षा प्राप्यते ? 1×3=3
- अधोलिखितपद्यस्य अन्वये रिक्तस्थानपूर्तिं कुरुत । 1×3=3
पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि ।
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः ॥
अन्वयः
पादपाः __________ तथा विविधैः गन्धैः __________ च धूपैः अरोगाः पुष्पिताः सन्ति __________ जिघ्रन्ति ।
- अधोलिखितां पंक्तिं पठित्वा प्रदत्तप्रश्नान् उत्तरत 1×3=3
'गुरुवचनम् अमलमपि सलिलम् इव महदुपजनयति श्रवणस्थितं शूलम् अभव्यस्य, इतरस्य तु करिणः शंखाभरणमिव आननशोभासमुदयम् अधिकतरमुपजनयति ।'
प्रश्नाः
- गुरुवचनं कस्य कृते वेदनाजनकं भवति ?
- मुखस्य कृते किं पदमत्र प्रयुक्तम् ?
- 'अमलम्' इति पदं कस्य विशेषणम् ?
--- Content provided by FirstRanker.com ---
- अधोलिखितगद्यांशं पठित्वा प्रदत्तप्रश्नान् उत्तरत 1×3=3
"राजन् ! मन्त्रसिद्धिम् इच्छन् अहं भवतः सहायतां वाञ्छामि । आगामिन्यां कृष्णचतुर्दश्यां रात्रौ महाश्मशानस्य समीपे वटवृक्षस्य अधः अहं भवन्तं प्रतीक्षिष्ये ।"
प्रश्नाः
- कः मन्त्रसिद्धिम् इच्छति ?
- 'भवन्तम्' इति सर्वनामपदं कस्मै प्रयुक्तम् ?
- मन्त्रसिद्ध्यर्थं राज्ञः आगमनाय कः समयः स्थानञ्च निश्चितम् कृतम् ।
--- Content provided by FirstRanker.com ---
- अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नान् उत्तरत 1×3=3
माण्डले निर्जनस्थाने नीतोऽसौ सुविचारकः ।
लिखितं कर्मयोगस्य रहस्यं श्रेष्ठमद्भुतम् ॥
प्रश्नाः
--- Content provided by FirstRanker.com ---
- सुविचारकः असौ कः आसीत् ?
- सः कुत्र कारागारे नीतः ?
- तत्र कारावासे तेन किं लिखितम् ?
- अधोलिखितं नाट्यांशं आधारीकृत्य प्रश्नान् उत्तरत 1×3=3
शार्ङ्गरवः भगवन् । ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं सरस्तीरम्, अत्र सन्दिश्य प्रतिगन्तुमर्हसि ।
--- Content provided by FirstRanker.com ---
कण्वः सा त्वं गुरून् शुश्रुषस्व । परिजनेषु बाहुल्येन उदारा भव । अगर्विता भव । एवं युवतयः गृहिणीपदं यान्ति ।
गौतमी जाते ! एतत् खलु सर्वम् अवधारय ।
प्रश्नाः
- प्रस्थानकाले का खलु परम्परा आसीत् ?
- युवतयः गृहिणीपदं कथं यान्ति ?
- गौतमी शकुन्तला किम् अवधारयितुं कथयति ?
--- Content provided by FirstRanker.com ---
- भारतस्य वैशिष्ट्यं त्रिषु पंक्तिषु वर्णयत । 1×3=3
- अधोलिखितेषु कस्यचिदेकस्य विशिष्टं योगदानं षड्वाक्येषु लिखत । 1×6=6
- बोधिसत्त्वः करुणापराः हि साधवः ।
- बाणभट्टः कादम्बरीतः अजलं स्नानम् ।
- लोकमान्यः तिलकः स्वतन्त्रता जन्मसिद्धः अधिकारः ।
--- Content provided by FirstRanker.com ---
- अधोलिखित कथासु एकस्याः सारं षड्वाक्येषु लिखत 1×6=6
- त्याज्यं न धैर्यम्
- यद्भविष्यो विनश्यति
- प्राणस्य श्रेष्ठत्वम्
--- Content provided by FirstRanker.com ---
- अधोलिखितेषु कस्यचिदेकस्य चरित्रं षड्वाक्येषु वर्णयत 1×6=6
- राजा त्रिविक्रमसेनः
- कण्वः
- बोपदेवः
- कमपि एकं विषयम् अधिकृत्य षड्वाक्येषु एकमनुच्छेदं लिखत 1×6=6
- धर्मलक्षणम्
- स्वास्थ्यम्
- गुरूपदेशः
- स्वमित्रं प्रति नववर्षस्य आगमनमधिकृत्य शुभकामनाः प्रेषयितुं पत्रं लिखत । 1+1+2+1+1=6
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
44/S/A/S-99209
[21000]
--- Content provided by FirstRanker.com ---
This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling