This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling
FirstRanker's choice FirstRanker.com
This Question Paper consists 42 questions and 8 printed pages.
अस्मिन् प्रश्नपत्रे 42 प्रश्नाः एवम् 8 मुद्रित पृष्ठाः सन्ति ।
--- Content provided by FirstRanker.com ---
Roll No. Code No.
अनुक्रमाङ्क : 49/S/O/S
अङ्केषु Set A
Day and Date of Examination SANSKRIT
( परीक्षादिवसः दिनाङ्कश्च ) संस्कृतम्
--- Content provided by FirstRanker.com ---
(209)
Signature of Invigilators 1.
(निरीक्षकहस्ताक्षरद्वयम् ) 2.
सामान्य अनुदेशाः :
- अनुक्रमाङ्कः प्रश्नपत्रस्य प्रथमपृष्ठे अवश्यमेव लेखनीयः।
- निरीक्ष्यताम् यत् प्रश्नपत्रस्य पृष्ठसंख्या प्रश्नानां संख्या च प्रथमपृष्ठस्य शीर्षे मुद्रितसंख्यानुसारमेव अस्ति । प्रश्नाः क्रमानुसारमेव सन्ति ।
- वस्तुनिष्ठप्रश्नेषु (A), (B), (C) वा (D) विकल्पेषु कोऽपि एकं उत्तरं चित्वा पृथक्रूपेण प्रदत्ते उत्तरपुस्तिकामध्ये लिखेत् ।
- वस्तुनिष्ठप्रश्नसहितं सम्पूर्णप्रश्नपत्रस्य उत्तराणि निर्धारितसमये एव लेखनीयानि ।
- उत्तरपुस्तिकायां परिचयचिह्नम् अथवा कुत्रापि निर्दिष्टस्थानेतरस्थलेषु अनुक्रमाङ्कलेखनं सर्वथा वर्जितम् अस्ति ।
- स्व-उत्तरपुस्तिकायां प्रश्नपत्रस्य कूट (कोड) संख्या 49/S/O/S अवश्यं लेखनीया।
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
49/S/O/S-209 - A ] 1 [ Contd...
FirstRanker's choice
SANSKRIT
--- Content provided by FirstRanker.com ---
संस्कृतम्
(209)
समय : होरात्रयम् ] [ पूर्णाङ्काः – 100
निर्देशा : (1) अस्मिन् प्रश्नपत्रे द्विचत्वारिंशत् प्रश्नाः सन्ति ।
(2) प्रत्येकम् प्रश्नस्य समक्षम् अङ्काः सूचिताः ।
--- Content provided by FirstRanker.com ---
(3) सर्वे प्रश्नाः अनिवार्याः ।
खण्डः क
पठित अवबोधनम् (55)
- भूमेः गुरु तरा का अस्ति ? 1
(A) नदी (B) सरिता (C) माता (D) गङ्गा - दिनस्य अन्ते रात्रौ किं पिबेत् ? 1
(A) जलम् (B) दुग्धम् (C) नारिकेलजलम् (D) तक्रम् - ईशः कथं भुवं सृजति ? 1
(A) मायया (B) स्वलीलया (C) स्वलीलया (D) अहंकृत्या - किं तपः सर्वोत्तमम् ? 1
--- Content provided by FirstRanker.com ---
(A) कार्मिकं तपः (B) शारीरं तपः (C) वाचिकं तपः (D) मानसं तपः - 'मनः' इति पदस्य प्रथमा बहुवचने किं रूपं भवति ? 1
(A) मनानि (B) मनांसि (C) मनंसी (D) मनसि - 'वीरचरित्र पद्धतिः केषाम् अस्ति' इत्यत्र केषाम् इति पदे का विभक्तिः ? 1
(A) द्वितीया (B) चतुर्थी (C) षष्ठी (D) सप्तमी - 'रथारूढ़ः पदातिना सह न युद्धति' इति कीदृशः न्यायः ? 1
(A) सामाजिकः (B) सांग्रामिकः (C) वैयक्तिकः (D) सांसारिकः - 'रथारुढ़स्य चन्द्रकेतोः' इत्यत्र किं विशेषणपदम् ? 1
(A) चन्द्रकेतोः (B) केतोः (C) रथारुढस्य (D) रुढस्य - जृम्भकास्त्रस्य किं वैशिष्ट्यम् ? 1
--- Content provided by FirstRanker.com ---
(A) जितवीर्यम् (B) अजितवीर्यम् (C) दीप्ततेजः (D) क्षतदीप्तिः - 'मनसो दमनं ' , इत्यत्र रिक्तस्थाने किं भविष्यति ? 1
(A) लोभः (B) मोहः (C) दमः (D) क्रोधः - 'जाते, एतत् खलु सर्वम् अवधारय।' 1+1=2
इति कः कम्प्रति कथयति ? - 'आश्रम पदं परित्यजन्त्याः मे चरणौ दुःखेन प्रवर्तते ' 1+1=2
इति कः कथयति ? चरणौ केन प्रवर्तते ? - धर्मस्य लक्षणद्वयं लिखत। 1+1=2
- अधोलिखितं नाट्यांशं पठित्वा प्रश्नान् उत्तरत
गौतमी - जाते ! एष आनन्द परिवाहिन्या दृष्ट्या वीक्षमाणः गुरुः उपस्थितः । आचारं तावत् प्रतिपद्यस्व,--- Content provided by FirstRanker.com ---
शकुन्तला - तात ! वन्दे ।
(i) 'जाते ! इति पदेन का उद्दिष्टा ? 1
(ii) गुरोः किं नाम ? 1
(iii) तस्य दृष्टिः कीदृश्नी ? 1 - अधोलिखितस्य एकस्य चरित्रचित्रणं पञ्चवाक्येषु कुरुत 1x5=5
--- Content provided by FirstRanker.com ---
चन्द्रकेतुः अथवा कण्वः - इयंस दृश्यते गंगा पूज्या त्रिपथगा नदी, 1+1=2
इयं कस्य उक्तिः ? त्रिपथगायाः अपरं नाम किं ? - 'पुत्रोऽहं पृथिव्याः' इति पाठानुसारं अस्माकं माता का मता ? तत्कथम् ? 2
- 'अभ्यंगमाचरेन्नित्यं सजराश्रमवातहा' इत्यत्र अभ्यंगेन के लाभाः उक्ताः ? 2
- 'सत्याग्रहाश्रमः' इतिपद्यपाठः कस्य ग्रंथस्य अंशः कश्च तस्य लेखकः ? 2
- यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । 3
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ।।
इत्यत्र किं दानं राजसम् कथितम् ? - अधोलिखित श्लोकस्य अन्वये रिक्तस्थानानि पूरयत- 1x3=3
--- Content provided by FirstRanker.com ---
आत्मवत् सर्वभूतानि पश्यतोऽस्य पदानुगाः ।
गुणै : परवशीभूता व्यवर्धन्त सहस्रशः ।।
अन्वयः - आत्मवत् (i) अस्य गुणैः (ii) पदानुगाः सहस्रशः
(iii)
अथवा--- Content provided by FirstRanker.com ---
अधोलिखित भावार्थे रिक्त स्थान कुरुत 1+1=2
महात्मनः गांधिनः अनुयायिनः कमपि भेदभावं (i) सर्वान् जनान् (ii) पश्यन्ति
स्म। एवं हि महात्मेनः उत्कृष्टैः (iii) प्रभाविता बहवो जनाः तस्य अनुयायिनः अभवन्। - रेखांकित पदमाधृत्य प्रश्न निर्माणं कुरुत् : 1+1=2
(i) ऋष्यमूको गिरिवरः काञ्चनै धातुमिकृतः ।--- Content provided by FirstRanker.com ---
(ii) यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्।। - महात्मनः गांधिनः आश्रमस्य किं नाम ? आश्रमात् जनै का प्रेरणा प्राप्यते ? 1+1=2
- मृजया रक्ष्यते रूपं, कुलं वृत्तेन रक्ष्यते । 1+1=2
इत्यनुसारं रूपस्य कुलस्य च रक्षा कथं भविता ? - अधोलिखित गद्यांशं पठित्वा प्रश्नान् उत्तरत
--- Content provided by FirstRanker.com ---
भो मूर्ख, न कोऽपिजीवः हृदयं विना जीवति । न वातत् पृथक् कर्तुं शक्यते। अतः त्वं गच्छ पत्नीं च प्रीणय।
समाप्ता आवयोः मैत्री।
(i) कस्यचिदपि जीवनं केन विना न संभवति ? 1
(ii) हृदयं कुतः पृथक् कर्तुं न शक्यते ? 1
(iii) कयोः मैत्री समाप्ता ? 1 - अद्यापि अनेन प्रतिपादितान् गणित विषयान् आधृत्य देशे विदेशे च सर्वत्र अनुसंधानम् क्रियते । अस्य 1
ज्योतिर्विज्ञानक्षेत्रे योगदानं प्रशंसन् भारतवर्षे वैज्ञानिकाः 'भास्कर' इति उपग्रहयानं निर्मितवन्तः ।
(i) कम् विषयमाधृत्य सर्वत्र अनुसंधानम् क्रियते ? 1
(ii) भास्कराचार्यस्य कस्मिन् विज्ञाने योगदानभासीत् । 1
(iii) 'भास्कर' इति नामकं उपग्रहयानं के निर्मितवन्तः ? 1 - कस्यचित् एकस्य पाठस्य सारं पंचवाक्येषु लिखत् - 1x5=5
(i) प्रेरणा
(ii) कर्तव्यनिष्ठा
(iii) तेजसां हि न वयः समीक्ष्यते
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
खण्डः - ख
--- Content provided by FirstRanker.com ---
अयोगात्मक कौशलगठनम् (25)
- अधोलिखितानां वर्णानाम् उच्चारणस्थानानि लिखत - 1/2x4=2
ट, श, ह, र - अधोलिखितयोः पदद्वयोः सन्धिच्छेदं कुरुत- 1+1=2
दीप्ताग्निः, जितेन्द्रियः । - अधोलिखित सन्धीनाम् प्रत्येकस्य एकमुदाहरणं लिखत - 1x3=3
यण् संधि, दीर्घ संधि, व्यंजन संधि। - अस्याः, विदुषोः, अस्माकम्, सर्वासाम् - इति पदेषु काः विभक्तयः कानि च वचनानि ? 1/2x4=2
- रिक्तस्थानेषु अङ्कांना स्थाने संख्यावाचकपदानि लिखत - 1x3=3
(i) मम पार्श्वे 3 पुस्तकानि सन्ति।--- Content provided by FirstRanker.com ---
(ii) रथे 4 अश्वाः योजिताः सन्ति।
(iii) त्वं 2 हस्ताभ्यां कार्यं करोषि । - रेखांकितपदयोः कौ मूलधातू कः च लकारः ? 1+1=2
(i) त्रीणि शिक्षेत गर्दभात् ।
(ii) चत्वारि तस्य वर्धन्ते - रेखाङ्कितपदयोः कौ मूलधातू कः च लकारः ? 1+1=2
(i) वाङ्मयं तप उच्यते।
(ii) दूरे क्षिप तव शुद्धां शाटीम् । - अधोलिखितयोः समस्तपदयोः विग्रहं लिखत 1+1=2
भूमिदानम्, कर्तव्यनिष्ठा - अधोलिखित विग्रहाणां कृते समस्तपदं लिखत - 1+1=2
न साधुः । निर्गता दया यस्मात्। - रिक्तस्थाने किं पदं भविष्यति - 1+1=2
(i) पिता अद्यैव मां पत्रं (लिख् + क्तवतु)
(ii) अनागत विधाता सरोवरात् (निस्क्रम् + क्त) - रेखाङ्कितपदेषु रिक्तस्थानपूर्ति कुरुत 1x3=3
(i) स्वार्थान्धाः जनाः अपकारं कुर्वन्ति (पर)
(ii) अद्यत्वे जीवाः न मिलन्ति। (वन)
(iii) छात्राः साफल्यं प्राप्नुवन्ति। (परिश्रम)
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
--- Content provided by FirstRanker.com ---
खण्डः - ग
--- Content provided by FirstRanker.com ---
रचनाकौशलम् (20)
- अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्त प्रश्नान् उत्तरत 1x5=5
हिमालय पर्वते अनेकानि दर्शनीय स्थानानि सन्ति । तत्र प्रतिवर्षं भक्ताः श्रद्धालवश्च गत्वा बद्रीनाथ-केदारनाथादिषु
मंदिरेषु भगवद्दर्शनं कुर्वन्ति । अद्यापि अनेकासु गुहासुमुनयः उषित्वातपः तपन्ति । अतः हिमालयस्य महत् गौरवं
वर्तते। अस्य रक्षणे एव भारतस्य रक्षास्ति। वयं प्रतिज्ञां कुर्मः यत् आवश्यकतायां सत्याम् अस्य रक्षार्थं प्राणान्--- Content provided by FirstRanker.com ---
अपि त्यक्ष्यामः ।
प्रश्नाः (i) अनेकानि दर्शनीयानि स्थानानिकस्मिन् पर्वते सन्ति ?
(ii) भक्ताः कुत्र गत्वा भगवद्दर्शनं कुर्वन्ति ?
(iii) मुनयः कुत्र उषित्वा तपः कुर्वन्ति ?
(iv) 'निवासं कृत्वा' इत्यर्थे किं पदं गद्यांशे प्रयुक्तम् ?--- Content provided by FirstRanker.com ---
(v) 'प्राणान्' इति शब्दे का विभक्तिः ? - अधोलिखितविषयम् अधिकृत्य मञ्जूषायां प्रदत्त पद सहायतया पञ्चवाक्येषु एकम् अनुच्छेदम् लिखत् - 1x5=5
'सत्संगतिः '
मञ्जूषा
सतां, संगतिः, कथ्यते, सत्संगतिः, सर्वेषां गुणानाम्, आधारः, अवगुणानां, भवति, अपाकरणम्, कीटः, पुष्पाणां,--- Content provided by FirstRanker.com ---
संगत्या, देवानां, आरोहति, शिरसि - भवान् सुरेशः, छांत्रावासे निवसति । आगरास्थं ताजभवनं द्रष्टुं शैक्षिकभ्रमणाय गन्तुं भवान् इच्छति। तदर्थं धन 1x5=5
प्रेषणाय पितरं प्रति लिखितं पत्रं मंजूषायां प्रदत्तैः शब्दैः रिक्तस्थानानि पूरयत -
परमादरणीयाः पितृमहोदयाः, विद्यालय छात्रावासः
सादरं प्रणामामि । प्रयागनगरम्--- Content provided by FirstRanker.com ---
सविनयं (i) ताजाता। मम परीक्षा (ii) जाता।
अग्रिमे अवकाशे अहं गृहं न (iii) । तत्र कारणम् अस्ति यत् विद्यालयेन एकस्य (iv)
आयोजनं कृतम्। एषा यात्रा आगरास्थ ताजभवनं द्रष्टुम् आयोजिता वर्तते । अतः तत्र व्ययार्थंपंचशतं
(v) भवन्तः प्रेषयन्तु। सर्वेभ्यः मम प्रणामाः।
भवतां प्रिय पुत्रः--- Content provided by FirstRanker.com ---
सुरेशः
मञ्जूषा
शोभना, निवेदनम्, आगमिष्यामि, शैक्षिक भ्रमणस्य, सूप्यकाणि, प्रणामाः - अधोलिखितं चित्रं दृष्ट्वा मंजूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि लिखत - 1x5=5
--- Content provided by FirstRanker.com ---
मञ्जूषा
गृहस्य, मम, समीपे, एव, हट्टम्, अस्ति। तत्र विविधाः, आपणा:सन्ति। जना: तत्र, गत्वा प्रतिदिनं,
दैनिकोपयोगाय वस्तूनि, क्रीणन्ति, तत्र, शाकादीनाम्, विक्रयः, अपि, जनानां, महान्, अत्र, सम्मर्दः, दृश्यते ।
-000-
--- Content provided by FirstRanker.com ---
This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling
--- Content provided by FirstRanker.com ---