FirstRanker Logo

FirstRanker.com - FirstRanker's Choice is a hub of Question Papers & Study Materials for B-Tech, B.E, M-Tech, MCA, M.Sc, MBBS, BDS, MBA, B.Sc, Degree, B.Sc Nursing, B-Pharmacy, D-Pharmacy, MD, Medical, Dental, Engineering students. All services of FirstRanker.com are FREE

📱

Get the MBBS Question Bank Android App

Access previous years' papers, solved question papers, notes, and more on the go!

Install From Play Store

Download NIOS 10th Class Oct 2014 209 Sanskrit Question Paper

Download NIOS (National Institute of Open Schooling) Class 10 (Secondary) Oct 2014 209 Sanskrit Question Paper

This post was last modified on 22 January 2020

This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling


FirstRanker's choice FirstRanker.com

This Question Paper consists 42 questions and 8 printed pages.

अस्मिन् प्रश्नपत्रे 42 प्रश्नाः एवम् 8 मुद्रित पृष्ठाः सन्ति ।

--- Content provided by FirstRanker.com ---

Roll No. Code No.

अनुक्रमाङ्क : 49/S/O/S

अङ्केषु Set A

Day and Date of Examination SANSKRIT

( परीक्षादिवसः दिनाङ्कश्च ) संस्कृतम्

--- Content provided by FirstRanker.com ---

(209)

Signature of Invigilators 1.

(निरीक्षकहस्ताक्षरद्वयम् ) 2.

सामान्य अनुदेशाः :

  1. अनुक्रमाङ्कः प्रश्नपत्रस्य प्रथमपृष्ठे अवश्यमेव लेखनीयः।
  2. --- Content provided by FirstRanker.com ---

  3. निरीक्ष्यताम् यत् प्रश्नपत्रस्य पृष्ठसंख्या प्रश्नानां संख्या च प्रथमपृष्ठस्य शीर्षे मुद्रितसंख्यानुसारमेव अस्ति । प्रश्नाः क्रमानुसारमेव सन्ति ।
  4. वस्तुनिष्ठप्रश्नेषु (A), (B), (C) वा (D) विकल्पेषु कोऽपि एकं उत्तरं चित्वा पृथक्रूपेण प्रदत्ते उत्तरपुस्तिकामध्ये लिखेत् ।
  5. वस्तुनिष्ठप्रश्नसहितं सम्पूर्णप्रश्नपत्रस्य उत्तराणि निर्धारितसमये एव लेखनीयानि ।
  6. उत्तरपुस्तिकायां परिचयचिह्नम् अथवा कुत्रापि निर्दिष्टस्थानेतरस्थलेषु अनुक्रमाङ्कलेखनं सर्वथा वर्जितम् अस्ति ।
  7. स्व-उत्तरपुस्तिकायां प्रश्नपत्रस्य कूट (कोड) संख्या 49/S/O/S अवश्यं लेखनीया।
  8. --- Content provided by FirstRanker.com ---

49/S/O/S-209 - A ] 1 [ Contd...

FirstRanker.com

FirstRanker.com

FirstRanker's choice

SANSKRIT

--- Content provided by FirstRanker.com ---

संस्कृतम्

(209)

समय : होरात्रयम् ] [ पूर्णाङ्काः – 100

निर्देशा : (1) अस्मिन् प्रश्नपत्रे द्विचत्वारिंशत् प्रश्नाः सन्ति ।

(2) प्रत्येकम् प्रश्नस्य समक्षम् अङ्काः सूचिताः ।

--- Content provided by FirstRanker.com ---

(3) सर्वे प्रश्नाः अनिवार्याः ।

खण्डः क

पठित अवबोधनम् (55)

  1. भूमेः गुरु तरा का अस्ति ? 1
    (A) नदी (B) सरिता (C) माता (D) गङ्गा
  2. --- Content provided by FirstRanker.com ---

  3. दिनस्य अन्ते रात्रौ किं पिबेत् ? 1
    (A) जलम् (B) दुग्धम् (C) नारिकेलजलम् (D) तक्रम्
  4. ईशः कथं भुवं सृजति ? 1
    (A) मायया (B) स्वलीलया (C) स्वलीलया (D) अहंकृत्या
  5. किं तपः सर्वोत्तमम् ? 1

    --- Content provided by FirstRanker.com ---

    (A) कार्मिकं तपः (B) शारीरं तपः (C) वाचिकं तपः (D) मानसं तपः
  6. 'मनः' इति पदस्य प्रथमा बहुवचने किं रूपं भवति ? 1
    (A) मनानि (B) मनांसि (C) मनंसी (D) मनसि
  7. 'वीरचरित्र पद्धतिः केषाम् अस्ति' इत्यत्र केषाम् इति पदे का विभक्तिः ? 1
    (A) द्वितीया (B) चतुर्थी (C) षष्ठी (D) सप्तमी
  8. --- Content provided by FirstRanker.com ---

  9. 'रथारूढ़ः पदातिना सह न युद्धति' इति कीदृशः न्यायः ? 1
    (A) सामाजिकः (B) सांग्रामिकः (C) वैयक्तिकः (D) सांसारिकः
  10. 'रथारुढ़स्य चन्द्रकेतोः' इत्यत्र किं विशेषणपदम् ? 1
    (A) चन्द्रकेतोः (B) केतोः (C) रथारुढस्य (D) रुढस्य
  11. जृम्भकास्त्रस्य किं वैशिष्ट्यम् ? 1

    --- Content provided by FirstRanker.com ---

    (A) जितवीर्यम् (B) अजितवीर्यम् (C) दीप्ततेजः (D) क्षतदीप्तिः
  12. 'मनसो दमनं ' , इत्यत्र रिक्तस्थाने किं भविष्यति ? 1
    (A) लोभः (B) मोहः (C) दमः (D) क्रोधः
  13. 'जाते, एतत् खलु सर्वम् अवधारय।' 1+1=2
    इति कः कम्प्रति कथयति ?
  14. --- Content provided by FirstRanker.com ---

  15. 'आश्रम पदं परित्यजन्त्याः मे चरणौ दुःखेन प्रवर्तते ' 1+1=2
    इति कः कथयति ? चरणौ केन प्रवर्तते ?
  16. धर्मस्य लक्षणद्वयं लिखत। 1+1=2
  17. अधोलिखितं नाट्यांशं पठित्वा प्रश्नान् उत्तरत
    गौतमी - जाते ! एष आनन्द परिवाहिन्या दृष्ट्या वीक्षमाणः गुरुः उपस्थितः । आचारं तावत् प्रतिपद्यस्व,

    --- Content provided by FirstRanker.com ---

    शकुन्तला - तात ! वन्दे ।
    (i) 'जाते ! इति पदेन का उद्दिष्टा ? 1
    (ii) गुरोः किं नाम ? 1
    (iii) तस्य दृष्टिः कीदृश्नी ? 1
  18. अधोलिखितस्य एकस्य चरित्रचित्रणं पञ्चवाक्येषु कुरुत 1x5=5

    --- Content provided by FirstRanker.com ---

    चन्द्रकेतुः अथवा कण्वः
  19. इयंस दृश्यते गंगा पूज्या त्रिपथगा नदी, 1+1=2
    इयं कस्य उक्तिः ? त्रिपथगायाः अपरं नाम किं ?
  20. 'पुत्रोऽहं पृथिव्याः' इति पाठानुसारं अस्माकं माता का मता ? तत्कथम् ? 2
  21. 'अभ्यंगमाचरेन्नित्यं सजराश्रमवातहा' इत्यत्र अभ्यंगेन के लाभाः उक्ताः ? 2
  22. --- Content provided by FirstRanker.com ---

  23. 'सत्याग्रहाश्रमः' इतिपद्यपाठः कस्य ग्रंथस्य अंशः कश्च तस्य लेखकः ? 2
  24. यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । 3
    दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ।।
    इत्यत्र किं दानं राजसम् कथितम् ?
  25. अधोलिखित श्लोकस्य अन्वये रिक्तस्थानानि पूरयत- 1x3=3

    --- Content provided by FirstRanker.com ---

    आत्मवत् सर्वभूतानि पश्यतोऽस्य पदानुगाः ।
    गुणै : परवशीभूता व्यवर्धन्त सहस्रशः ।।
    अन्वयः - आत्मवत् (i) अस्य गुणैः (ii) पदानुगाः सहस्रशः
    (iii)
    अथवा

    --- Content provided by FirstRanker.com ---

    अधोलिखित भावार्थे रिक्त स्थान कुरुत 1+1=2
    महात्मनः गांधिनः अनुयायिनः कमपि भेदभावं (i) सर्वान् जनान् (ii) पश्यन्ति
    स्म। एवं हि महात्मेनः उत्कृष्टैः (iii) प्रभाविता बहवो जनाः तस्य अनुयायिनः अभवन्।
  26. रेखांकित पदमाधृत्य प्रश्न निर्माणं कुरुत् : 1+1=2
    (i) ऋष्यमूको गिरिवरः काञ्चनै धातुमिकृतः ।

    --- Content provided by FirstRanker.com ---

    (ii) यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात्।।
  27. महात्मनः गांधिनः आश्रमस्य किं नाम ? आश्रमात् जनै का प्रेरणा प्राप्यते ? 1+1=2
  28. मृजया रक्ष्यते रूपं, कुलं वृत्तेन रक्ष्यते । 1+1=2
    इत्यनुसारं रूपस्य कुलस्य च रक्षा कथं भविता ?
  29. अधोलिखित गद्यांशं पठित्वा प्रश्नान् उत्तरत

    --- Content provided by FirstRanker.com ---

    भो मूर्ख, न कोऽपिजीवः हृदयं विना जीवति । न वातत् पृथक् कर्तुं शक्यते। अतः त्वं गच्छ पत्नीं च प्रीणय।
    समाप्ता आवयोः मैत्री।
    (i) कस्यचिदपि जीवनं केन विना न संभवति ? 1
    (ii) हृदयं कुतः पृथक् कर्तुं न शक्यते ? 1
    (iii) कयोः मैत्री समाप्ता ? 1
  30. --- Content provided by FirstRanker.com ---

  31. अद्यापि अनेन प्रतिपादितान् गणित विषयान् आधृत्य देशे विदेशे च सर्वत्र अनुसंधानम् क्रियते । अस्य 1
    ज्योतिर्विज्ञानक्षेत्रे योगदानं प्रशंसन् भारतवर्षे वैज्ञानिकाः 'भास्कर' इति उपग्रहयानं निर्मितवन्तः ।
    (i) कम् विषयमाधृत्य सर्वत्र अनुसंधानम् क्रियते ? 1
    (ii) भास्कराचार्यस्य कस्मिन् विज्ञाने योगदानभासीत् । 1
    (iii) 'भास्कर' इति नामकं उपग्रहयानं के निर्मितवन्तः ? 1
  32. --- Content provided by FirstRanker.com ---

  33. कस्यचित् एकस्य पाठस्य सारं पंचवाक्येषु लिखत् - 1x5=5
    (i) प्रेरणा
    (ii) कर्तव्यनिष्ठा
    (iii) तेजसां हि न वयः समीक्ष्यते

खण्डः - ख

--- Content provided by FirstRanker.com ---

अयोगात्मक कौशलगठनम् (25)

  1. अधोलिखितानां वर्णानाम् उच्चारणस्थानानि लिखत - 1/2x4=2
    ट, श, ह, र
  2. अधोलिखितयोः पदद्वयोः सन्धिच्छेदं कुरुत- 1+1=2
    दीप्ताग्निः, जितेन्द्रियः ।
  3. --- Content provided by FirstRanker.com ---

  4. अधोलिखित सन्धीनाम् प्रत्येकस्य एकमुदाहरणं लिखत - 1x3=3
    यण् संधि, दीर्घ संधि, व्यंजन संधि।
  5. अस्याः, विदुषोः, अस्माकम्, सर्वासाम् - इति पदेषु काः विभक्तयः कानि च वचनानि ? 1/2x4=2
  6. रिक्तस्थानेषु अङ्कांना स्थाने संख्यावाचकपदानि लिखत - 1x3=3
    (i) मम पार्श्वे 3 पुस्तकानि सन्ति।

    --- Content provided by FirstRanker.com ---

    (ii) रथे 4 अश्वाः योजिताः सन्ति।
    (iii) त्वं 2 हस्ताभ्यां कार्यं करोषि ।
  7. रेखांकितपदयोः कौ मूलधातू कः च लकारः ? 1+1=2
    (i) त्रीणि शिक्षेत गर्दभात् ।
    (ii) चत्वारि तस्य वर्धन्ते
  8. --- Content provided by FirstRanker.com ---

  9. रेखाङ्कितपदयोः कौ मूलधातू कः च लकारः ? 1+1=2
    (i) वाङ्मयं तप उच्यते।
    (ii) दूरे क्षिप तव शुद्धां शाटीम् ।
  10. अधोलिखितयोः समस्तपदयोः विग्रहं लिखत 1+1=2
    भूमिदानम्, कर्तव्यनिष्ठा
  11. --- Content provided by FirstRanker.com ---

  12. अधोलिखित विग्रहाणां कृते समस्तपदं लिखत - 1+1=2
    न साधुः । निर्गता दया यस्मात्।
  13. रिक्तस्थाने किं पदं भविष्यति - 1+1=2
    (i) पिता अद्यैव मां पत्रं (लिख् + क्तवतु)
    (ii) अनागत विधाता सरोवरात् (निस्क्रम् + क्त)
  14. --- Content provided by FirstRanker.com ---

  15. रेखाङ्कितपदेषु रिक्तस्थानपूर्ति कुरुत 1x3=3
    (i) स्वार्थान्धाः जनाः अपकारं कुर्वन्ति (पर)
    (ii) अद्यत्वे जीवाः न मिलन्ति। (वन)
    (iii) छात्राः साफल्यं प्राप्नुवन्ति। (परिश्रम)

खण्डः - ग

--- Content provided by FirstRanker.com ---

रचनाकौशलम् (20)

  1. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्त प्रश्नान् उत्तरत 1x5=5
    हिमालय पर्वते अनेकानि दर्शनीय स्थानानि सन्ति । तत्र प्रतिवर्षं भक्ताः श्रद्धालवश्च गत्वा बद्रीनाथ-केदारनाथादिषु
    मंदिरेषु भगवद्दर्शनं कुर्वन्ति । अद्यापि अनेकासु गुहासुमुनयः उषित्वातपः तपन्ति । अतः हिमालयस्य महत् गौरवं
    वर्तते। अस्य रक्षणे एव भारतस्य रक्षास्ति। वयं प्रतिज्ञां कुर्मः यत् आवश्यकतायां सत्याम् अस्य रक्षार्थं प्राणान्

    --- Content provided by FirstRanker.com ---

    अपि त्यक्ष्यामः ।
    प्रश्नाः (i) अनेकानि दर्शनीयानि स्थानानिकस्मिन् पर्वते सन्ति ?
    (ii) भक्ताः कुत्र गत्वा भगवद्दर्शनं कुर्वन्ति ?
    (iii) मुनयः कुत्र उषित्वा तपः कुर्वन्ति ?
    (iv) 'निवासं कृत्वा' इत्यर्थे किं पदं गद्यांशे प्रयुक्तम् ?

    --- Content provided by FirstRanker.com ---

    (v) 'प्राणान्' इति शब्दे का विभक्तिः ?
  2. अधोलिखितविषयम् अधिकृत्य मञ्जूषायां प्रदत्त पद सहायतया पञ्चवाक्येषु एकम् अनुच्छेदम् लिखत् - 1x5=5
    'सत्संगतिः '
    मञ्जूषा
    सतां, संगतिः, कथ्यते, सत्संगतिः, सर्वेषां गुणानाम्, आधारः, अवगुणानां, भवति, अपाकरणम्, कीटः, पुष्पाणां,

    --- Content provided by FirstRanker.com ---

    संगत्या, देवानां, आरोहति, शिरसि
  3. भवान् सुरेशः, छांत्रावासे निवसति । आगरास्थं ताजभवनं द्रष्टुं शैक्षिकभ्रमणाय गन्तुं भवान् इच्छति। तदर्थं धन 1x5=5
    प्रेषणाय पितरं प्रति लिखितं पत्रं मंजूषायां प्रदत्तैः शब्दैः रिक्तस्थानानि पूरयत -
    परमादरणीयाः पितृमहोदयाः, विद्यालय छात्रावासः
    सादरं प्रणामामि । प्रयागनगरम्

    --- Content provided by FirstRanker.com ---

    सविनयं (i) ताजाता। मम परीक्षा (ii) जाता।
    अग्रिमे अवकाशे अहं गृहं न (iii) । तत्र कारणम् अस्ति यत् विद्यालयेन एकस्य (iv)
    आयोजनं कृतम्। एषा यात्रा आगरास्थ ताजभवनं द्रष्टुम् आयोजिता वर्तते । अतः तत्र व्ययार्थंपंचशतं
    (v) भवन्तः प्रेषयन्तु। सर्वेभ्यः मम प्रणामाः।
    भवतां प्रिय पुत्रः

    --- Content provided by FirstRanker.com ---

    सुरेशः
    मञ्जूषा
    शोभना, निवेदनम्, आगमिष्यामि, शैक्षिक भ्रमणस्य, सूप्यकाणि, प्रणामाः
  4. अधोलिखितं चित्रं दृष्ट्वा मंजूषायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि लिखत - 1x5=5

    --- Content provided by FirstRanker.com ---


    मञ्जूषा
    गृहस्य, मम, समीपे, एव, हट्टम्, अस्ति। तत्र विविधाः, आपणा:सन्ति। जना: तत्र, गत्वा प्रतिदिनं,
    दैनिकोपयोगाय वस्तूनि, क्रीणन्ति, तत्र, शाकादीनाम्, विक्रयः, अपि, जनानां, महान्, अत्र, सम्मर्दः, दृश्यते ।

-000-

--- Content provided by FirstRanker.com ---



This download link is referred from the post: NIOS 10th Class (Secondary) Last 10 Years 2010-2020 Previous Question Papers || National Institute of Open Schooling

--- Content provided by FirstRanker.com ---